SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १२२ चउप्पन्नमहापुरिसचरिय। खरपत्रणाहयकुवलयदलतरलं जीवियं च पेम्मं च । जीयाण जोव्वणं धणसिरी य, मए भणियं धम्मं दयं कुणह ॥१३॥ तयणंतरं कणगमतीए किंकिणीलाभसंकियाए पुच्छियं मइसागरमुद्दिसिऊण जहा-पलोइयं जोइसं भवया ? । तेण भणियं-पलोइयं, अण्णं पि तुह किं पि पढें । तीए भणियं-किं तयं ? । तेण भणियं-किं तुमं ण याणसि ? । तीए भणियं-जाणामि अहं जहा पार्टी, किंतु उदेसेणं ण याणामि जत्थ णटुं ति, तुमं पुण जाणसु 'किं तयं ?, कहिं च णटुं?' ति। मए भणियं-मज्झ अण्णेण साहियं जहा-दूरभूमीए णेउरं चलणाओ कणगमतीए पडियं, तं च जेण गहियं सो मए जाणिओ, ण केवलं जाणिओ तस्स इत्थाओ मए गहियं । तओ कणगमई किंकिणीवुत्तंतेणेव खुद्धा आसि, संपयमणेण वुत्तंतेण सुटठुसमाउलीहूया जहा-अहं जाणिया अण्णत्थ वच्चन्ती, ता ण याणामि 'किं पडिवज्जिस्सं ?,' को वा एस वुत्तंतो?, किमयं सच्चं चेव णेमित्तिओ ?, अहवा जइ णेमित्तिओ तो केवलं जं णटुं तमेव जाणउ, कहं पुण मज्झ तत्थ पटुं अयं इहट्ठिओ चेव जाणइ पावेइ य ?, ता भवियवमेत्थ केण वि कारणेणं, अयं च इमेसु दिणेसु लहुं चेव मह गेहे समागच्छइ, गिदासेसकसायलोयणो य, ता केण वि पओएणं अयमेव मह भत्ता तत्थ गच्छइ त्ति मह आसंक त्ति । एवं च चिंतिऊम भणियं कणगमतीए-कहिं पुण तं णेउरं जं तुम्हे हिं जोइसवलेण संपत्तं ? ति । तओ मह मुहं पलोइऊण मइसागरेण कडिहाऊण समप्पियं । गहियं च कणगमईए। कणगमतीए भणियं-कर्हि पुण तुम्हेहिं एयं पावियं ? ति । मए भणियंकहिं पुण एयं णटं ? ति । तीए भणियं-जहा इमं मह णडं तहा सई चेव अजउत्तेण दिळं ति । मए भणियं-मैज्झऽण्णेण साहियं, अहं घुण अमुणियपरमत्यो ण याणामि जं जैहावुत्तं ति। तीए भणियं-किमणेणं णवयणेगं ?, किं बहुणा ?, सोहणमेयं जइ सई चेव अजउत्तेग दिलु, अहमण्णेण केगावि साहिथं तओ ण सोहणं ति, जो जलगपवेसेणावि मह णत्थि सोहि त्ति । मए भणियं-किमेत्थ जलणप्पवेसेणं ?। तीए भणियं-सयमेव विण्णाही अन्ज उत्तो, जहा एत्तियं विण्णायं तहा सेस पि जाणिस्सइ त्ति । एवं भणिऊग सखेया चिंताउरा य वामकरयलम्मि हत्यं णिमेऊण ठिया । तो अहं थेववेलमच्छिऊण काऊण य सामण्णकहाओ मइसागरेण सद्धिं हसावेऊण य अण्णकहालावेण कणगमई गओ णिययमावासं ति। पुणो पुव्वक्कमेण य जाममेत्ताए रयणीए गओ कणगमतीए गेहं ति। दिट्ठा कणगमती सह दासचेडीहिं विमगा कि पि किं पि अफुडक्वरं मन्तयन्ती । उवविठ्ठो य अहं ते(? ता)सिं समीवे अणुवलक्खिो । तओ थेववेलाए भणिथैमेगीए दासचेडीए जहा-सामिगि ! कीरउ गमगारंभो, अइक्कमइ वेला, रूसिही सो विजाहराहिवती । तओ दीहं णीससिऊग भणियं कणगमतीए जहा-"हला ! किं करेमि ?, मंदभाइणी अहं तेण विजाहरगरिदेण कुमारभावम्मि णेऊण समयं गाहिया जहा-जाव तुमं मए णाणुण्णाया तात्र तए पुरिसो णाहिलसणीभो । पडिवणं च तं मए । जगयाणुरोहेण विवाहो वि अणुमण्णिओ । अणुमया य पिययमस्स । अहं "पि गुण-रूवाखित्तहियया तप्परायणा जाया। जाणिओ य विजाहरवइयरो मह भत्तुणा । ता ण जाणामि 'पिजवसागमेयं भविस्सइ ? ति सासंकं मह हिययं । किं वा एस मह दइओ तम्मि विजाहरकोवजलगम्मि पयंगत्तणं पडिवज्जिस्सइ ? त्ति, उबाउ सो मं चेत्र वावाइस्सइ ?, किं वा अण्णं किपि भविस्सइ ? त्ति । सबहा समाउलीहया इमेणं देहेणं ग यागामि 'किं करेमि ?,' दुटो विजाहरो पियवलजुत्तो य । दढमणुरत्तो य भत्तारो ण छड्डेइ अणुबंध, गरुओ जोधणारंभो वहुपञ्च बाओ य, गरु पाई जगय-सनुस्खाई, विसमो लोभो, अइकुडिला कजगई, तो एयाए चिंताए दहें समाउलीहूय दि" । पुणो तमायजिऊण भणियं दासचेडीए-जइ एवं ता अहं चेव तत्थ गच्छामि, साहिस्सामि य जहा-सि दुक्ख त्ति, तओ जाणिस्सामो 'किं सो पडिवन्जिस्सइ ?' ति । कणगैमईए सुइरं चिन्तिऊण भणियं-एवं होउ ति। सिउं जहा जे । २ हत्थो सू । ३ गवती सु । ४ इ जे । ५ गवतीए जे । ६ पलोएऊण जे । ७ कहं जे । ८ कह पुण तुम्ह इमं ण जे । ९ मज्झ णेग जे १० पुण पर जे । ११ जहावतं जे । १२ मंतती जे । १३ भेतीए सू। १४ तु सू । १५ उयाहु जे । १६ ता इमीए जे । १७ गवतीए सू । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy