SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १२० चउप्पन्नमहापुरिसचरियं । तिणि विजणा दिसायाला। भणियं च तेणं-रे रे दिवंगणाकामुय ! सइवायरियाहम ! ण विण्णाओ अहं तए मेहणायाहिहाणो खेतपालो इहं परिवसंतो?, महं पूयमकाऊण मंतसिद्धिं अहिलससि ?, एसो संपयं चेव ण होसि, एसो वि तुमए वियारिओ रायउत्तो अणुहवउ सगीयस्स अविणयस्स फलं । तओ मए तं दठ्ठण भणियं-रे रे पुरिसाहम ! किमेवं पलवसि ?, जइ अस्थि ते पोरुसं ता किमेवं पलविएणं?, अहिमुहो समागच्छ जेण दंसेमि ते गजियस्स फलं ति, पुरिमस्स हि भुएसु वीरियं, ण सदददरे ति। तओ एसो अमरिसिओ वलिओ मज्झ सम्मुहं । अणाउहं च दद्रुण मए समुज्झियं मंडलग्गं । संजमीकयं परिहणयं सह केसपासेणं । पयर्टी दोण्ह वि वाहुजुद्धं । लग्गा जुज्झिउं विविहकरणेहि कत्तरिप्पहारेहिं । एवं च जुज्झंताणं मए पाडिओ सो दुहवाणमन्तरो। सत्तप्पहाणतणेण य वसीको । भणियं च तेणभो महापुरिस! मुंचसु तुम, सिद्धो हे तुह इमीए महासत्तयाए, ता भण किं तुह कीरइ ?, त्ति, मए भणियं-जं एस जडहारी समीहइ तं तुमं कुणसु जइ सिद्धो । तेण भणियं-एयस्स तुहावटुंभसिद्धमन्तस्स सई चेव सिद्धं सव्वं, तुह पुण किं कीरउ? त्ति । मए भणियं-मज्झ एत्तिएण पओयणं जमेयस्स सिद्धि त्ति, तहा वि जइ सा मम भज्जा कह वि वसत्तणं महं णिज्जउ त्ति । तेण उवओगं दाऊग भगियं-भविस्सइ सा तुहं कामरूवित्तणपसाएण, तुमं पुण मज्झाणुहावेण कामरूपी भविस्ससि । दाऊण वरं गओ वेयालो। __इयरेण सिद्धमन्तेग भणियं-"महाभाग ! तुहाणुहावेग सिद्धो मंतो, संपन्नं समीहियं, जाया 'दिबदिट्ठी, उल्लसियं अमाणुसोच्चियं वीरियं, समुप्पण्णा अण्ण च्चिय देहप्पहा, ता किं भणामि तुम ?, को सेविणे वि तुमं मोत्तूण अण्णो एवंविहं मग्गं परोक्यारेक्करसियं पडिवज्जइ ?, अहं तुम्ह गुणेहिं उवकरणीकओ ण सक्कुणोमि भासिउं 'गच्छामि" ति सकजणिठुरया, 'परोवयारतप्परो सि' त्ति अत्थेणं चेव दिट्ठस्स पुणरुतं, 'तुम्हायत्तं जीवियं' ति ण णेहभावोचियं, 'बंधवो सि' ति दूरीकरणं, "णिकारणं परोवयारित्तणं' ति अणुवाओ कयग्घालावेसु, 'संभरणीओ अहं' ति आणत्तियादाणं"। एवमादि भणिऊण गओ भइरवायरिओ सह तेहिं सीसेहिं । अहं पि पक्खालिऊण सरीरं पविट्ठो णिययमावासं । मुक्को पट्टसाडओ, ठिओ अत्याइयामंडवे । गओ य कणगैमतीभवणं । पयत्ता गोट्ठी । पढिया तीए पहेलिया पयडरूबहो [पयडरूवहो] सिद्धमंतस्स, को अंग्गए ठाइ तहो सयलु लोउ "णिदणह लग्गहो । पुच्छंतह सप्पणउं जाइआई बहुणियरूपहो। जसु जोईसरु अप्पणिहिं, भज्जइ किंपि कैरेवि । तं फुडवियर्डंकि रणउं, इयरु किं जाणइ कोई ॥१०॥ मए लहिऊण भणियं-किं । मए पढिया हियालियाजइ सिक्वविओ सीसो जईण रयणीए जुज्जइ ण गंतुं । ता की(सी)स भणइ अज्जो ! मा कैप्पसु दो वि सरिसाई ॥११॥ तीए भणियं-दिव्वणोणी खु सो। पुणो वि तीए पढिया "हियालियाजइ सा सहीहि भणिया दइओ ते दोसमग्गणसयण्हो । ता कीस मुद्धडमुही. अहिययरं गन्नमुबहइ ? ॥ १२ ॥ मए भणियं-जेण वल्लह त्ति । तो अहं उद्विऊण गओ णिययमावासं । कयमुचियकरणिज्जं । अत्यमिए भुषणेक्कपदीवे दिणैयरे पेसिया वयंसया। गया जाममेत्तरयणी। गहियं मए मंडलग्गं । माणुसचक्खूण अगोयरीभूयं रूवं काऊण गओ कणगमईभवणं"। सा य ठिया धवलहरोवरिभूमियाए, पासेसु दुवे दासचेडीओ चिट्ठन्ति, बाहिं पि जामइल्लगा। बीयभूमियाए एगदेसे ठिओ" अहं । ताव य तीए भणिया एगा जणी-हले ! “कित्तिया रयणी ? । तीए भणियं-दुवे पहरा किंचूण त्ति । १ दिसापाला जे । २ कारिऊ । ३ वेयारिओ जे । ४ ते एय(य)ज जे । ५ अहं जे । ६ जडाहा जे। . महाऽऽणि जे। ८ दिव्वा दिजे । ९ सुइणे जे । १. मत्तं महं परों सू । ११ मि । संसू । १२ अणुवाए जे । १३ गवइभ जे। १४ अग्गिए जे । १५ णिदणहं सू । १६ अपणिहि सू । १७ करेइ सू। १८ डुक्कित्तियउं इयरो सू। १९ अस्याः प्रहेलिकायाः प्रश्नोत्तराणि न परिज्ञायन्ते । २०.२३ पहेलिया जे । २१ संकसु जे । २२ 'णी सु(सी)सो सू । २४ वलहे ति जे । २५ दिवसयरे जे । २६ णं । ठिया स. जाव य ठिया जे । २७ भो ह जे । २८ केत्तिया जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy