SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १०६ चउप्पन्नमहापुरिसचरियं । अस्थि पुनविदेहे रिद्वावती णाम णयरी । तीए सुरिंददत्तो णाम राया। तस्स य कणकप्पभा णाम महादेवी । तस्स य तीए सह विसयमुहमणुहवन्तस्स अइक्तो कोइ कालो। अण्णया तस्संतियं [? अहं] चंदउत्तो सिरिगुत्तराइणो पुत्तो रुसिऊण जणयसगासाओ समागओ । सो य असेसकलापारओ अणेयकोऊहलभरिओ मंते तंते जोइसे वेजए सूआरसत्थे कुसलो सुरूवो मेहावी सुभगो कवी गेय-वीणाविणोयपेसलो मुसहावो विणयसंजुओ पियभासी, किं बहुणा ?, नयरऽच्छेरयभूओ । सो य राइणा सबहुमाणं पडिच्छिओ, भणिओ य-सोहणं कयं जमिहागओ सि, एयं पि ते णियं रज्जं ति । दिष्णो कुमारजोग्गो आवासो। कयमुचियकरगिजं । जति दियहा । सरति संसारो। अण्णया य राइणो सुरिंददत्तस्स धूया देवदत्ता णाम रयणीए पच्छाहरयं पविसंती डका भुयंगमेण । तो तयणंतरमेव समुच्छलिओ महंतो कलयलो रायउले । वाहिप्पंति गारुडिया, पउंजिजंति जोगा, लिहिज्जंति मंडलाई, छड्डिजइ उदयं । समाउलीहूयं णयरं । विसण्णो णरवई सपरिवारो। ण य मणयं पि उबसमो विसवेगस्स कुमारीए । तो दिजंति डिडिमा, घोसिज्जइ णयरे जहा-जो कुमारिं पण्णवेइ, जं चेव पत्थेइ तं चेव दिज्जइ। ___ एत्यंतरम्मि णिसुयं चंदउत्तकुमारेणं । 'किं किमेयं ? ति पुच्छिए साहिये तस्स चेव संतिएण दासेण नहादेव ! समाउलो गरवई, डक्का कुमारी भुयंगमेणं, ण य केणइ उवाएण उवसमइ विसवेगो पेक्खन्ताणं मंतियाणं, दिजतेसु मणिसलिलेसु, पउंजिजतेसु विविहजोगेसु धारिया कुमारी, विसण्णो राया, तो संपयं देवो पमाणं । ति सुणिऊण णिरूविया कालवेला. जाव 'अज्ज विण हवडत्ति भगिऊण 'अवस्सं जीवावेमिति णिग्गओ णिययभवणाओ कइक्यणियपुरिससमेओ । गओ राउलं । साहियं णरवइणो महन्तएणं जहा-देव ! एस कुमारो मन्तविसए कुसलो मुणिज्जइ, समागओ य एस केणइ अहिप्पारणं, ता अब्भत्थेउ एयं देवो । तओ राइणा भगिओ कुमारो-जइ अत्यि किं पि मंतफुरणं ता एस अवसरो, जओ जीवावेसु मं सपरियणं, देसु महं कुमारीए जीवियं ति, एएणं च कएणं किं , कयं ? ति । एवं भणंतो राया लम्गो जंघासु । तओ कुमारेण भणियं-अलं विसाएणं, अहं सयमेव एएण णिमित्तेणं समागओ गेहाओ, ता पेच्छसु मन्तसामत्यं । ति भणिऊण कुमारेण कयं चलणसोयं । अचंतसुतीभूएण य अप्पा कवचिओ । गहियं सलिलं दाहिणइत्येणं । अभिमंतिऊण घत्तियं कुमारीए सम्मुह, एवं बीयं वारं तइयं च । जाव तइयवाराए कओ अंगुक्खेतो कुमारीए । ऊससियं च सह राइणा परियणेण य । पुगो छटिया सलिलेगं, हक्कासमणंतरमेवोत्रविट्ठा । पलोइयं च तीए दिसायकं । पुच्छिया कुमारेग-किं तुह बाहइ ? ति । तीए भणियं-ददं सीएण भिण्ण त्ति । तओ जणएग परामुसियं निडालवेट्ट, पुच्छियं - ण ते सीसं गरुयं । तओ ईसि पलोइऊग न जंपियमिमीए। पुणरवि झाणं काऊण सित्ता सलिलेणं । तयणंतरं च भणियं कुमारीए-सीयं मे बाहइ ति । अप्पा संठपिओ। कुमारं च सुइरं गिज्झाइऊण सविसेसं संठषियमोढणयं । पुणो पुच्छिया जगणीए-पुत्ति ! किं तुह बाहइ ? त्ति । तीए भगियं-दढं सीएण भिण्ण त्ति । तओ जणएण परामुसियं णिडालवर्ट, पुच्छियं च-ण ते सीस गरुयं । कुमारीए भणियंताय ! थगत्थगेड हिययं समाउलं. भमड लक्खसण्णा दिदी.ण चेयन्ति अंगमंगाइ, ण जाणामि किं मह बाहइ ? त्ति । तओ कुमारेण भणियं-अज वि ण सम्ममुसरइ गिरवसेसं विसं, ता समाससउ महाराओ, अइकंतो एस एयाए अणत्यो। त्ति भणिऊण पणो जवियाई मन्तऽक्खराड । झाइओ अमयरसप्पवाहो कुमारीए उवरि । क्वगओ गिरवसेसो विसवेगो। भणियं च कुमारीए-ताय ! 'अहिणा डका डक्क' त्ति एत्तियं चेव मए जाणिय, पुणो तयणन्तरं किं दियसो?, उबाउ रयणी?, किं दुई ?, किं वा मुहं ?, किं बाहिं ?, किं वा अभिंतरं ?, किं पिण जामियं ति । राइणा भणियं-पुत्त ! तुह जीवियं, मज्झ, जणणीए य एएण महापुरिसेण दिण्णं, ण एयस्स एकमाणुसदाणेगावि पडिउवयारो कीरइ त्ति, णिक्कारणवच्छलो एस, सप्पुरिसाणुहाणपरो य। एयं च भणंतस्स महाराहणो वयणमक्खिविऊण भणियं कुमारेण-क्रिमेवमादिसइ महाराओ?, किमेत्थ मए कयं महारायस्स?, जओ ण णियजीवि १ सुभारंजे सू । २ समुच्छिा (त्थि)ओ सू । ३ यं चेव तस्संत जे । ४ समुहं जे । ५ वट्ठ जे ६ पुत! जे । . एक अणत्यो सू । ८ उयाहु जे । तरे किम्प प अणियन्ति । स । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy