SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ चउप्पन्नमहापुरिसचरियं । ऐवं भणिऊण सो महाणुहावो ससरं सरासणं भंजिऊण ण याणामि 'कत्थ इ गओ' ति। भणिया य सा मए दुरायारिणी जहा-बच्चसु सबंधूणं गेहे । तीए भणियं-ण तुमं मोत्तूण मह कोइ अस्थि, जइ तुमं मं परिचयसि तो अहं उब्बंधिऊणे अत्ताणं वावाइस्सं । ति भणिऊण य उब्बंधिउमाढत्ता। णिवारिऊण यतं, चिंतियं मए एयं पि अत्थि अण्णं पि अत्थि तं णत्थि जं इहं णत्थि । अण्णोण्णविरुद्धाई पि होन्ति महिलामणे विउले ॥५६॥ तओ एवं चिंतिऊण मए सा समप्पिया णिययबंधूणं । अहं पि तिव्ययरसंवेगावूरियसरीरो पवड्ढमाणसंवेयातिसओ तहाविहाणमायरियाण समीवे गहिऊण सामण्णं, पालिऊण पन्चज्जापरियायं, मरिऊणं देवलोगं गओ। चइऊण तओ अंधविसए असोयचंदस्स राइणो असोयभद्दो णाम पुत्तो समुप्पण्णो । वढिओ सह कलाहिं । परिणाविओ य पिउणा कण्णासयं । अण्णया य उज्जाणगएणं दिट्ठो पढमवए पचइओ । तं च दद्रूण समूससियं हियएण, वियसियं लोयणजुयलेणं, णिवाणिमुवगयाणि अंगोवंगाणि, पणमिऊण य उवविठ्ठो तयासण्णे। पुच्छियं मए-भयवं ! किमंग पुण तुमं दळूण अण्णहाहूओ अहं ? ति, ता साहेउ भयवं जइ ते विण्णाणगोयरो त्ति । भयवया भणियं-सोम ! मुणसु, तुमं मए महिलासहाओ पल्लीओ समासासिऊण णिययगामं पाविओ त्ति । मए भणियं-कहं चिय ? । तओ भयवया जहडिओ सीलवईहरणवइयरो वीरयधणुभंगावसाणो य सव्वो साहिओ। ता महापुरिस ! 'एरिसाणि सच्छंदचारिणो विहिविलसियाणि, विसमा कम्मपरिणई, दुरन्तो रमणीण पसंगो, दारुणो मोहविवागो, संसाराणुवत्तिणो कसा. या, णरयगमणेकहेऊ विसयाहिलासो, दुज्जओ रइणाहो, पावा पावपरिणई, असारं जोवणं, तरलं जीवियं, चंचला सिरी, सुइणयसमो बंधुसमागमो, दारुगो संसारवासो, दुलह मणुयत्तणं, दूरगोयरा पुणो वि एरिसा धम्मसामग्गि' त्ति चिंतिऊण धम्मघोसायरियसमीवे पन्चज्जमणुपालिऊण देवलोगं गओ। पुणरवि इहेव भारहे वासे इंददत्तस्स पुत्तो पुरंदरदत्तो नाम समुप्पण्णो । जोवणगएण य मए सिरिपव्वयमणुचरन्तो उसहसेणाहिहाणो दिट्ठो साहू । तेण य उप्पण्णाऽइसएणे सुणिऊण पुब्वभवमुप्पण्णवेरग्गो चिंतिउमाढत्तो, कहं चिय ? वरमिह खाइरअंगारतावियं लोहणिम्मियावयवं । उवगृहिऊण मुत्तं महिलं ण उणो सरायमिणं ।। ५७ ॥ इच्चेवमहं दिट्ठदोसो विसएसु, विसेसेण महिलासु, मोत्तूण तणं पिव रज्जं तस्संतिए पव्वइओ । ता तुमं पि जइ जाणसि विसयसुहं विरसं, विसमाओ दुट्ठमहिलाओ, संसारं च दुरंतं, ता छड्डसु जा न छड्डेन्ति । तओ अहं संजायवेरग्गो तस्सऽन्तिए पब्बइओ । तेण य सह विहरंतो इहाऽऽगओ। तेण य भगवया उप्पण्णदिव्यणाणेण एत्थ सिद्धवडे पणऽट्ठकम्मेणं सिद्धगती समासाइया । ता तेण सिरिपव्वए सिद्धवडो त्ति भण्णति । ता एयं मह महाभाग ! पचज्जाकारणं ति साहियं तुम्ह । एयं चाऽऽयण्णिऊण तुम्हेहिं पि ण काययो इत्थीसु वीसम्भो। माउं जाति समुद्दो, पुणो पयारेण केण वि सुमेरू । सो णत्थि च्चिय भुवणे वि कोइ जो मिणइ जुवइमणं ॥ ५८॥ तओ एयमायण्णिऊण य पसंसिऊण मुणिं वंदिऊण य गया णिययावासं ति। तत्तो वि दाऊण पयाणयं भारहं वासं विहरिउमाढत्ता । कहं ? उज्जाणेसु सरेसु य पुलिणुच्छंगेसु सोणसरियाणं । विविहेसु काणणेसु य पव्वयसिहरंतरालेसु ॥ ५९॥ गाम-नगरा-ऽडईसुं मडंब-कब्बड-विसालदुग्गेसु । वियरन्ति दिन्ति भुंजन्ति जन्ति भरहं महासत्ता ॥६० ॥ वियरंति धणं, मुंजन्ति संपयं, खलयणं णिसुम्भन्ति । पूरंति तहऽत्थिमणोरहे य भरहे वियम्भन्ता ॥ ६१ ॥ पूएंति पूयणिज्जे गुणिणो धी(वी)। कयण्णुया धीरा। गिति पयावं भुवणंतराइं सइ साहससहाया ॥६२॥ १ एयं जे । २ ण य अं जे । ३ पणविऊण सू । ४ ण मए सू । ५ ण साहिऊण पुंजे सू । ६ खाइरंगार जे सू । ७ केण इ जे । ८ भरह जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy