SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [ ४ सगरचक्कवट्टिचरियं ] खंडिज्जइ विहिणा ससहरो वि सूरस्स होति अत्थमणं । हयदिव्यपरिणईए कवलिज्जइ को ण कालेणं ? ॥ १ ॥ एकेकमुच्चिणंतो खिण्णो व्ब णराण कालजोएणं । जलणो व्व हयकयंतो जुगवं अह णेउमुज्जुत्तो ॥२॥ अत्थि इहेब जम्बुद्दीवे दीवे भारहे वासे अउज्झा णाम णयरी। विविहवण्णरयणोहभवणुज्जला, सप्पुरिसहियय व्व तुंगपायारोववेया, महिलामणाण वऽगाहखाइयावरिया। अह एक्को चिय एसो दोसो व्य गुणो व्व एत्थ णयरीए । जं जत्थ व तत्थ व जह व तह व वच्चंति सइ दियहा ॥३॥ ___ तत्थ सेसणरवइमउडमणिणिहसमसिणियपायवीढो दरियारिमद्दणो कामिणीकडक्खविक्खेवलक्खो सयलगुणगणाहारो दक्खिण्णमहोयही दाणसीलो धम्मरुई णीसेससत्थणिम्माओ सबकलापारओ आयारकुलहरं विणयावासो मज्जायाणिम्माओ वियक्खणो कयण्णू सव्वस्स मित्तो सुमित्तो णाम णरवई । तस्स य णीसेससुरा-ऽसुर-विज्जाहरिंदसुंदरीवंदस्सरूव-गुण-सीलेोहिं विजयवई विजयवती णामेण भारिया। तीए य सह तस्स समइकंतो कोई कालो। __ अण्णया विजयवतीए रयणीए चरिमजामम्मि दि@ो सीहकिसोरो वैयणेणोवरं पविसंतो। संखुद्ध-हित्यहियया वेविरसरीरा य उद्विया सयणिज्जाओ । भणिया य पिययमेणं-सुंदरि! किमकंड एव विउद्धा खरपवणुधुयदीवयसिह च वेविरसरीरा दिसाओ अवलोएसि ? । तीए साहियं जहटियं पिययमस्स । तेण वि य [? भणिया सुंदरि ! वीसत्था होहि, भविस्सइ ते दप्पुधुराऽरिगइंदकुंभत्यलेकदारणपञ्चलो पुरिससीहो पुत्तो। तओ दइयत्रयणेणं आसासिया आणंदिया य पुत्तलंभेणं ति । तओ पडिपुग्णेसु णवसु मासेसु अट्ठमेसु राइदिएसु सुहंमुहेणं सयललक्षणोववेयं पसविया पुत्तं ति। कयं गरिदेणं तिहुयणच्छेरयभूयं वद्धावणयं । पइटावियं च से णामं सयरो त्ति। सो य पंचधाइपरियरिओ कमेण वड्ढिउं पयत्तो । उवणीओ कलागहणकाले कलायरियस्स । गहियाओ बावत्तरिकलाओ। तओ णीसेसकलाणिम्माओ गहियसयलसत्यऽत्थो विवाहिओ अणंगवइपमुहाओ अट्ट दारियाओ। सुमित्तेग ये सयरं रजे अहिसिंचिऊण परलोयविहाणेणं सकज्जमणुचिट्ठियं । समुप्पण्णं च आउहसालाए जक्खसहस्सपरिवारियं चक्करयणं । णिवेइयं सयरस्स। तेणावि कया अट्ट दिवसे महिमा। उप्पण्णाणि य कमेण चोद्दस वि रयणाणि । तत्थ एगिदियाणि सत्त, तं जहा-चकं छत्तं चम्मरयणं मणिरयणं कागणिरयणं खग्गरयणं दंडरयणं ति । सत्त पंचिंदियाणि, तं जहा-हओ हत्थी सेणावई गहवई पुरोहिओ वड्ढइरयणं इत्थीरयण ति। ओयवियं च पुन्बक्कमेण बत्तीसेहिं वरिससहस्सेहिं भरहखेत्तं । उप्पण्णा य णव णिहिणो। णिव्वत्तिओ रायाहिसेओ। संजाया बत्तीस सहस्सा णरवईणं, चउसही सहस्सा अंतेउरियाणं । उप्पण्णा य सहस्संसु-सहस(स्सोक्ख-सहस्सबाहु-दइच्चयपमुहाणं पुत्ताणं सद्विसहस्सा । एवं च विसयमुहमणुहवंतस्स तस्स चउसहिसहस्संतेउरोवभोगेणं उव्वायतणुणो इत्थीरयणोवभोगेणं पुणण्णवस्स बच्चन्ति दियहा, सरइ संसारो। अण्णया य सुहासणत्यो सहस्संसुपमुहेहि विणतो पुत्तेहिं जहा-"ताय ! वसीको तए पडिवक्खो इंदियगणो य, पसाहियं भरहवासं कामिणीवयणकमलं च, पयासिओ दिसामुहेसु णिम्मलो जसपब्भारो गुणगणो य, णीया कित्तिसरिया मयरहरतीरं आणा य, पणासिओ दोससमूहो पिसुणवग्गो य, णीओ समुण्णई कोसो बंधुयणो य, वित्यारिओ पयइगरुओ १ हिं अविजिय(या) जे । २ विजयमतीए सू । ३ वदनेनोदरम् । ४ य सरज्जे अंजे ५ बत्तीसइसहस्सा जे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy