SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ सूत्र ६७ अंतरपरूवणासुत्ताणि (५) सूत्र संख्या पृष्ठ सूत्र संख्या सूत्र पृष्ठ ९३ उक्कस्सेण सागरोवमं पलिदोवमं । भवग्गहणं । वे सत्तदस चोद्दस सोलस अट्ठारस | १०३ उक्कस्सेण वे सागरोवमसह सागरोवमाणि सादिरेयाणि । ६१ स्साणि पुवकोडिपुत्तेणब्भ९४ सासणसम्मादिहि-सम्मामिच्छा हियाणि । दिद्वीण सत्थाणोघं । ६२ | १०४ बादरेइंदियाणमंतरं केवचिरं ९५ आणद जाव णवगेवज्जविमाण कालादो होदि, णाणाजीवं वासियदेवेसु मिच्छादिट्ठि-असं पडुच्च णत्थि अंतरं, णिरंतरं। ६६ जदसम्मादिट्ठीणमंतरं केवचिरं १०५ एगजीवं पडुच्च जहण्णेण खुद्दाकालादो होदि, णाणाजीवं पडुच्च भवग्गहणं । णत्थि अंतरं, णिरंतरं । | १०६ उक्कस्सेण असंखेज्जा लोगा। , ९६ एगजीवं पडुच्च जहण्णेण अंतो- १०७ एवं बादरेइंदियपज्जत्त-अपञ्जमुहुत्तं। त्ताणं । ९७ उक्कस्सेण वीस वावीस तेवीसं १०८ सुहुमेइंदिय-सुहुमेइंदियपज्जत्तचउवीसं पणवीसं छव्वीसं सत्ता अपजत्ताणमंतरं केवचिरं कालादो वीसं अट्ठावीसं ऊणत्तीसं तीसं होदि, णाणाजीवं पडुच्च णस्थि एक्कत्तीसं सागरोवमाणि देसू अंतरं, णिरंतरं । णाणि । ६३ / १०९ एगजीवं पडुच्च जहण्णेण खुद्दा९८ सासणसम्मादिद्वि-सम्मामिच्छा भवग्गहणं । दिट्ठीणं सत्थाणमोघं । ६४ | ११० उक्कस्सेण अंगुलस्स असंखे९९ अणुदिसादि जाव सव्वट्ठसिद्धि ज्जदिभागो, असंखेज्जासंखेविमाणवासियदेवेसु असंजद ज्जाओ ओसप्पिणि-उस्सप्पिसम्मादिट्ठीणमंतरं केवचिरं णीओ। कालादोहोदि, णाणाजीवं पडुच्च । १११ बीइंदिय-तीइंदिय-चदुरिंदिय (णत्थि) अंतरं, णिरंतरं। , तस्सेव पज्जत्त-अपजत्ताणमंतर १०० एगजीवं पडुच्च पत्थि अंतरं, केवचिरं कालादो होदि, गाणाणिरंतरं । जीवं पड्डुच्च णत्थि अंतरं, १०१ इंदियाणुवादेण एइंदियाणमंतरं पिरंतरं । केवचिरं कालादो होदि, णाणा- | ११२ एगजीवं पडुच्च जहण्णेण खुद्दा जीवं पडुच्च णत्थि अंतरं, णिरंतरं। ६५ | भवग्गहणं । १०२ एगजीवं पडुच्च जहण्णेण खुद्दा- ११३ उक्कस्सेण अणंतकालमसंखेज्ज देम ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001399
Book TitleShatkhandagama Pustak 05
Original Sutra AuthorPushpadant, Bhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
PublisherJain Sahityoddharak Fund Karyalay Amravati
Publication Year1942
Total Pages481
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy