SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ -७.७४] सत्तमं सयं २८३ W793 R677; ६७३) गामम्मि गोहेणाई 'दिन्नंगक्खेवचोरदिहाई। गहवइणो नामेणंकियाइ अन्नेण विजणेण ॥७३॥ W633R678, ६७४) विंझारुहणालावं मा पल्ली कुणउ गामणी ससइ । पचुज्जीवो जइ कह वि मुणइ ता जीवियं मुयइ ॥७४॥ परसंसर्गात् पतद्गुणो भवति तत्रार्थेऽन्योक्ति दर्शयति ।मम पुत्रो गजवधू-- वैधव्यकर एककाण्डविनिपाती, स तथा हतवध्वा कृतो यथा काण्डसमूह वहति । पूर्वम् एकघातेन हस्तिनमपातयत् । असौ संप्रति तदासक्तत्वान् निःसार: सन्, काण्डशतेनापि हन्ति न वेत्यर्थः । वरंड: समूहः ॥] ॥६७२॥ [भुवनपाल- ........तथा कृतो यथा काण्डकदम्बकं वहति । काचिदसमर्थ एव स्यादित्याह । गजबहुवेहन्वयरो गजवधूनां वैधव्यकारः। तर्हि अतिवध्य कदाचिन मा गगणेन गजथापादयतात्याह (? तर्हि गतिविध्य कदाचिन् मार्गणगणेन गजव्यापादयिता स्यादित्याह )। इककंडविणिवाई एककाण्डेन विनिपातनशीलः । एवंभूतोऽपि मत्सुतो हतस्नुषायामासक्तः शक्तिक्षयाच्छरसमूहवाहो वर्तत इत्यर्थः । वरंड: समूहः॥६७२॥ . ६७३)भुवनपाल-अमरदेवस्य । [ग्रामे गोधनानि दत्ताङ्गक्षेपचोरहष्टानि । गृहपतेनम्निाऽङ्कितान्यन्येनापि जनेन ॥] गणकियाइ (१ नामेणकियाइ)। अन्येनापि जनेन गृहपतेनाम्ना अङ्कितानि चिह्नितानि । किंभूतानि । दिन्नंगक्खेवचोरदिवाई दसाङ्गक्षेपा ये चोरा स्तैदृष्टानि । ते हि गृहपति ........। तन्नाम्नाकितानीत्यर्थः । गृहपतेः पौरुषप्रशंसापरेयमुक्तिः। ॥[भाजड-माधवशक्तेः। जगदाकम्पकारिपुरुषप्रशंसायामन्योक्तिमाह । गोधनान्यपहरन्तश्चोरा गवादीनां पार्श्वद्वयमपि दत्ताङ्गक्षेपं यथा भवति, एवम् अहं चालयित्वा निभालयन्ति । गृहपतिनामाङ्कितं परिहरन्तीति ज्ञात्वा जनैर्घामगृहपतिनाम्ना गोधनान्यङ्कितानीत्यर्थः] ॥६७३॥ ६७४) क्षुण्णभोगिनः। [विन्ध्यारोहणाल पं मा पल्ली करोतु ग्रामणीः श्वसिति । प्रत्युज्जीवितो यदि कथमपि शृगोति तज्जीवितं मुञ्च १w. मोहणाई; २w. दिण्णे खग्गे ब्व चोरहित्थाई ३w. पल्ली मा कुणउ; ४w. पच्चु जी ओ.. . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy