SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ -९.१५८] प्राकृतसर्वस्वम् । १२१ ९.१४९. नामनि किबन्ताः स्युः। इंदई । सत्तुई शत्रुजिन्नाम राजा। विस्सई विश्वाजत् क्रतुविशेषः ॥ अथाव्ययानपाताः९. १५०. द्रागित्यर्थे दउत्ति स्यात् ॥ ९.१५१. क्खु निश्चये - 'सो क्खु तुम्हाणं पिदा' [= स खलु युष्माकं पिता, छलितराम, SD, 528 ] ॥ ९.१५२. बिन्दुतः कलुक् ॥ १६९ ॥ बिन्दोः परस्य खुशब्दस्य कलुक् स्यात् । तं खु भणामि ।। ९. १५३. एवार्थे जेव स्यात् .. सोज्जेव जणो ॥ ९.१५४. बिन्दोर्जी लुग्वो द्विश्व वा भवेत् । बिन्दोरुत्तरस्य ज्जेवशब्दस्य । तं जेव्व, तं जेव ।। ९. १५५. नन्वर्थे णं -स्यात् । नोपमार्थे । णं भणामि ॥ ९. १५६. इवार्थे विध स्यात् । चंदो विअ ॥ ९.१५७. क्वचिद् व्वश्व इवार्थे इत्येव । चंदो र्वं ॥ ९.१५८. पूर्ववच्छेषम् ॥ १७ ॥ उक्तादन्यत्पूर्ववत् महाराष्ट्रीवद्वेदितव्यम् ॥ राजपल्यादिवक्त्रेन्दुसंवासहृदयंगर्मी । मृदुगम्भीरसंदर्भा शौरसेनी धिनोतु वः॥ इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वस्वे भाषाविवेचने शौरसेन्यनुशासनं नवमः पादः ॥९॥ 77 from तं खु० ( 152 ) up to this Io. om. 78 0 om. the last ex. 79_IO ससहु. 80 UGIO 'गमो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy