SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकारायनुक्रमः। भावे चाशि-ख: ।५।१।१३०॥ भावे त्वतल् ।७।११५५।। भावेऽनुपसर्गात् ।५।३।४५।। भिक्षादेः ।६।२।१०॥ भिक्षा-सेनाऽऽदायात् ।५।१।१३९|| भित्तं शकलम् ।४।२।८१।। भिदादयः ।५।३।१०८।। भियो नवा ।४।२।९९|| भियो रुरुकलुकम् ।५।२।७६।। भिस एस् ।।४।२।। भीमादयोऽपादाने ।५।१।१४|| भीरुष्ठानादय: ।२।३।३३।।। भीषिभूषि-भ्यः ।५।३।१०९।। भीहीभृहोस्तिवत् ।३।४।५०।। भुजन्युजं-गे।४।१।१२०।। भुजिपत्या-ने ।५।३।१२८॥ भुजो-भक्ष्ये ।४।१।११७|| भुनजोऽत्राणे ।३।३।३७।। भुवो व:-न्योः ।४।२।४३।। भुवोऽवज्ञाने वा ।५।३।६४॥ भूङः प्राप्तौ णिङ् ।३।४।१९।। भूजे: ष्णुक् ।५।२।३०॥ भूतपूर्वे पचरट् ।७।२।७८॥ भूतवच्चाशंस्ये वा ।५।४।२।। भूते ।५।४।१०। भूय:संभूयो-च ।६।१।३६।। भूर्लक् चेवर्णस्य ।७।४।४१।। भूयदोऽल ।५।३।२३।। भूषाक्रोधार्थ-न: ।५।२।४२।। भूषादरक्षेपे-त् ।३।१।४।। भूषार्थसन्-क्यौ ।३।४।९३।। भूस्वपोरदुतौ ।४।११७०॥ भृगो नाम्नि ।५।३।९८|| भृगोऽसंज्ञायाम् ।५।१।४५॥ भृग्वङ्गिरस्कु-त्रे: ।६।१।१२८|| भृज्जो भर्ख ।४।४।६।। भृतिप्रत्य-क: ।७।३।१४०।। भृतौ कर्मण: ।५।१।१०४।। भृवृजितृ-म्नि ।५।१।११२॥ भृशाभीक्ष्ण्या -दे: ।७।४।७३॥ भृशाभीक्ष्ण्ये हि-दि ।५।४।४२।। भेषजादिभ्यष्ट्यण् ।७।२।१६४|| भोगवद्गौरिमतो ० ।३।२।६५।। भोगोत्तर-न: ।७।११४०॥ भोजसूतयो:-त्योः ।२।४।८१।। भौरिक्येषु-क्तम् ।६।२।६८।। भ्राजभासभाष-नवा ।४।२।३६।। भ्राज्यलंकृत्-ष्णुः ।५।२।२८|| भ्रातुर्व्यः ।६।१।८८।। भ्रातुः स्तुतौ ।७।३।१७९।। भ्रातुष्पुत्र-य: ।२।३।१४।। भ्रातृपुत्रा:स्वसृ-भि: ।३।१।१२१|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy