SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् । श्री सिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः । सूत्राङ्क: सूत्रम् अइउवर्ण-देः | १|२|४१॥ अं अः - सर्गौ | १|१|८|| अं अः क-टू | १|१|१६|| अंश हारिणि । ७|१|१८२|| अंशादृतोः |७|४|१४|| अः सपत्न्याः | ७|१|११९|| अ: सृजिदृशो ० | ४|४|१११|| अः स्थाम्नः | ६|१|२२|| अकखाद्य-वा|२|३|८०|| अकटूघिनोश्च रञ्जेः |४|२|५०|| अकद्रू-ये |७|४|६९|| अकमेरुकस्य ।२।२।९३ || अकल्पात् सूत्रात् ।६।२।१२०|| अकालेऽव्ययीभावे | ३|२|१४६|| अन क्रीडाजीवे | ३|१|८१|| अक्लीबेऽध्वर्युक्रतोः | ३|१|१३९|| अक्ष्णोऽप्राण्यङ्गे |७|३|८५ || अगारान्तादिकः |६|४|७५॥ अगिलागिलगिल० | ३|२|११५|| अग्निचित्या | ५ | १|३७|| अग्नेश्चेः | ५|१|१६४|| अग्रहानुपदेशे ० | ३ | १|५|| अघञ्क्यबल-व|४|४|२|| Jain Education International सूत्राङ्क: सूत्रम् अघोषे प्र- टः | १|३|५०|| • अघोषे शिटः | ४|१|४५ ।। अङप्रतिस्त-: [-म्भः | २|३|४१॥ अङे हि-हनो-र्वात् ४|१|३४|| अङ्गानिरसने णिङ् | ३|४|३८|| अस्थाच्छत्रादेरञ् ||६|४|६०|| अच् |५|१|४९|| अचः | १|४|६९ ॥ अचि | ३|४|१५|| अचित्ताददेशकालात् |६|३|२०६ || अचित्ते टक् ||५|१|८३|| अच्च् प्रा-श्व | २|१|१०४ || अजातेः पञ्चम्याः | ५|१|१७०|| अजाते: शीले | ५ | १|१५४|| अजातेर्नृ-वा ।७।३।३५।। अजादिभ्यो धेनोः | ६|१|३४|| अजादेः |२|४|१६|| अज्ञाने ज्ञः षष्ठी | २|२|८०|| अञ्चः | २|४|३|| अञ्चोऽनर्चायाम् |४|२|४६|| अञ्जनादीनां गिरौ | ३|२|७७|| अञ्वर्ग-तः | १|३|३३|| अञ्वर्गात्-न् । १|२|४०|| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy