SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ (३९) पृथु-मृदु- भृश- कृशदृढ-परिवृढस्य ऋतो रः (४०) बहोर्णीष्ठे भूय् (४१) भूर्लुक् चेवर्णस्य (४२). स्थूल-दूर- युव- ह्रस्वक्षिप्र-क्षुद्रस्यान्तस्थादेगुणश्च नामिनः (४३) त्रन्त्यस्वरादे: (४४) नैकस्वरस्य (४५) दण्डि - हस्तिनोरायने (४६) वाशिन आयनौ (४७) एये जिह्माशिनः (४८) इनेऽध्वा - ssत्मनोः (४९) इकण्यथर्वण: (५०) यूनो के (५१) अनोsटचे ये सप्तमाध्याये चतुर्थः पादः (५२) अणि (५३) संयोगादिनः (५४) गाथि - विदथि-केशि पणि-गणिनः (५५) अनपत्ये (५६) उक्ष्णो लुक् (५७) ब्रह्मणः (५८) जातौ Jain Education International (५९) अवर्मणो मनोऽपत्ये (६०) हितनाम्नो वा (६१) नोsपदस्य तद्धिते (६२) कलापि कुथुमि-तैतलिजाजलि-लाङ्गलि-शिखण्डि - शिलालि-सब्रह्मचारि- पीठसर्पि- सूकरसद्मसुपर्वणः (६३) वाऽश्मनो विकारे - (६४) चर्म - शुनः कोश- सङ्कोचे (६५) प्रायोऽव्ययस्य (६६) अनीना - sटचह्नोऽतः (६७) विंशतेस्तेर्डिति (६८) अवर्णेवर्णस्य ९९ (६९) अकद्र - पाण्ड्वोरुवर्णस्यैये (७०) अस्वयम्भुवोऽव् (७१) ऋवर्णोवर्ण- दोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ( ७२ ) असकृत् संभ्रमे (७३) भृशा -ऽऽभीक्ष्ण्याऽ विच्छेदे द्विः प्राक् तमबादेः (७४) नानावधारणे For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy