SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्याये तृतीयः पादः (७) क्वचित् स्वार्थे (८) किं-त्याद्ये ऽव्ययादसत्त्वे तयोरन्तस्याऽऽम् (९) गुणाङ्गाद् वेष्ठेयसू (१०) त्यादेश्च प्रशस्ते रूपप् (११) अतमबादेरीषदसमाप्ते कल्पब्-देश्यब्-देशीयर् (१२) नाम्नः प्राग् बहुर्वा (१३) न तमबादिः कपो ऽच्छिन्ना-दिभ्यः (१४) अनत्यन्ते (१५) यावादिभ्यः कः (१६) कुमारीक्रीडनेयसोः (१७) लोहितान्मणौ (१८) रक्ता - ऽनित्यवर्णयोः (१९) कालात् (२०) शीतोष्णादृतौ (२१) लून-वियातात् पशौ (२२) स्नाताद् वेदसमाप्तौ (२३) तनु - पुत्रा - ऽणु- बृहती शून्यात् सूत्र-कृत्रिमनिपुणा - ssच्छादन - रिक्ते (२४) भागेऽष्टमाञ्ञ: (२५) षष्ठात् Jain Education International (२६) माने कश्च (२७) एकादाकिन् चासहाये (२८) प्राग् नित्यात् कप् (२९) त्यादि - सर्वादेः स्वरेष्व न्त्यात् पूर्वोक् (३०) युष्मदस्मदोऽसोभादि ९३ स्यादेः (३१) अव्ययस्य को दू च (३२) तूष्णीकाम् (३३) कुत्सिता-ऽल्पा-ऽज्ञाते (३४) अनुकम्पा - तद्युक्तनीत्योः (३५) अजातेर्नृनाम्नो बहुस्वरादियेकेलं वा (३६) वोपादेरडा - sकौ च (३७) ऋवर्णोवर्णात् स्वरादेरादेर्लुक् प्रकृत्या च (३८) लुक्युत्तरपदस्य कपून् (३९) लुक् चाजिनान्तात् (४०) षड्वर्णैकस्वरपूर्वपदस्य स्वरे (४१) द्वितीयात् स्वरादूर्ध्वम् (४२) सन्ध्यक्षरात् तेन (४३) शेवलाद्यादेस्तृतीयात् (४४) क्वचित् तुर्यात् For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy