SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये द्वितीयः पादः ७१ (७८) शर्कराया इकणीया-ऽण् च (७९) रोऽश्मादे: (८०) प्रेक्षादेरिन् (८१) तृणादे: सल् (८२) काशादेरिल: (८३) अरीहणादेरकण (८४) सुपन्थ्यादेयं: (८५) सुतङ्गमादेरिञ् (८६) बलादेर्यः (८७) अहरादिभ्योऽञ् (८८) सख्यादेरेयण (८९) पन्थ्यादेरायनण (९०) कर्णादेरायनिञ् (९१) उत्करादेरीयः (९२) नडादे: कीयः (९३) कृशाश्वादेरीयण (९४) ऋश्यादेः कः (९५) वराहादेः कण् (९६) कुमुदादेरिक: (९७) अश्वत्थादेरिकण् (९८) साऽस्य पौर्णमासी (९९) आग्रहायण्यश्वत्थादिकण् (१००) चैत्री-कार्तिकी- फाल्गुनी-श्रवणाद् वा (१०१) देवता (१०२) पैङ्गाक्षीपुत्रादेरीय: (१०३) शुक्रादियः (१०४) शतरुद्रात् तौ (१०५) अपोनपादपानपा तस्तृ चाऽऽतः (१०६) महेन्द्राद् वा (१०७) क-सोमाट्टयण (१०८) द्यावापृथिवी-शुनासीरा ऽग्नीषोम-मरुत्वद्वास्तोष्पति-गृहमेधा दीय-यौ (१०९) वाय्वतु-पित्रुषसो य: (११०) महाराज-प्रोष्ठपदादिकण् (१११) कालाद् भववत् (११२) आदे: छन्दस: प्रगाथे (११३) योद्धृ-प्रयोजनाद् युद्धे (११४) भावघञोऽस्यां णः (११५) श्यैनम्पाता-तैलम्पाता (११६) प्रहरणात् क्रीडायां ण: (११७) तद् वेत्त्यधीते (११८) न्यायादेरिकण (११९) पद-कल्प-लक्षणान्त क्रत्वाख्याना-ऽऽख्यायि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy