SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ६० (८०) सचेऽनूर्ध्वे (८१) माने (८२) स्थादिभ्यः कः (८३) ट्वितोऽथुः (८४) वितस्त्रिमक् तत्कृतम् (८५) यजि - स्वपि - रक्षियति प्रच्छो नः (८६) विच्छो नङ् (८७) उपसर्गाद् द: कि : (८८) व्याप्यादाधारे (८९) अन्तर्द्धिः (९०) अभिव्याप्तौ भावेऽन ञिन् (९१) स्त्रियां क्ति: श्रीसिद्धहेमचन्द्रशब्दानुशासने (९२) श्रवादिभ्यः (९३) समिणासुगः (९४) साति- हेति - यूति - जूति - ज्ञप्ति - कीर्त्तिः (९५) गा-पा-पचो भावे (९६) स्थो वा (९७) आस्यटि - व्रज् - यजः क्यप् (९८) भृगो नाम्नि (९९) समज - निपनिषद Jain Education International शीङ्-सुग्-विदि-चरि मनीणः (१००) कृग: श च वा (१०१) मृगयेच्छा-याच्ञा तृष्णा - कृपा - भा-श्रद्धाऽन्तर्द्धा (१०२) परेः सृ-चरेर्यः (१०३) वाऽटाट्यात् (१०४) जागुरश्च (१०५) शंसि - प्रत्ययात् (१०६) केटो गुरोर्व्यञ्जनात् (१०७) षितोऽङ् (१०८) भिदादयः (१०९ ) भीषि - भूषि - चिन्तिपूजि - कथि कुम्बिचर्चि- स्पृहि-तोलिदोलिभ्यः - (११०) उपसर्गादातः ( १११) णि - वेत्त्यास- श्रन्थघट्ट-वन्देरनः (११२) इषोऽनिच्छायाम् (११३) पर्यधेर्वा (११४) क्रुत्संपदादिभ्यः क्किप् (११५) भ्यादिभ्यो वा For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy