SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ५२ (६६) गस्थकः (६७) टनण् (६८) ह: काल - व्रीह्यो : (६९) प्रु- सृ-ल्वोऽक: साधौ ( ७० ) आशिष्यकन (७१) तिक्कृतौ नाम्नि (७२) कर्मणोऽण् (७३) शीलि - कामि श्रीसिद्धहेमचन्द्रशब्दानुशासने भक्ष्याचरीक्षि- क्षमो णः (७४) गायोऽनुपसर्गाट्टक् (७५) सुरा - सीधोः पिब: (७६) आतो डोsह्वा-वा-मः (७७) समः ख्यः (७८) दश्चाऽऽङः (७९) प्राज्ज्ञश्च (८०) आशिषि हनः (८१) क्लेशादिभ्योऽपात् (८२) कुमार - शीर्षाणिन् (८३) अचित्ते टक (८४) जाया - पतेश्चिह्नवति (८५) ब्रह्मादिभ्यः (८६) हस्ति-बाहु-कपाटाच्छक्तौ (८७) नगरादगजे (८८) राजघः Jain Education International (८९) पाणिघ - ताडघौ शिल्पिनि (९०) कुक्ष्यात्मोदराद् भृग: खि: (९१) अर्होऽच् (९२) धनु- र्दण्ड- त्सरु-लाङ्गलाऽङ्कुशष्र्ष्टि-यष्टि-शक्तितोमर-घटाद् ग्रहः (९३) सूत्राद् धारण (९४) आयुधादिभ्यो धृगोऽदण्डादेः (९५) हृगो वयोऽनुद्यमे (९६) आङः शीले (९७) दृति - नाथात् पशावि: (९८) रज:-फले-मलाद् ग्रहः (९९) देव-वातादापः (१००) शकृत् स्तम्बाद् वत्सव्रीहौ कृगः (१०१) किम् - यत् तद्- बहोरः (१०२) सङ्ख्या -ऽह - दिवाविभा - निशा प्रभाभाश्चित्र-कर्त्राद्यन्ता ऽनन्त- कार - बाह्वरु धनु- र्नान्दी-लिपिलिवि-बलि-भक्ति-क्षेत्र जङ्घा-क्षपा-क्षणदा For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy