SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ वाक्याध्याहारे (९३) किरो लवने (९४) प्रतेश्च वधे (९५) अपाच्चतुष्पात् पक्षि- शुनि हृष्टा ऽन्ना-ऽऽश्रयार्थे (९६) वौ विष्किरो वा (९७) प्रात् तुम्पतेर्गवि (९८) उदित: स्वरान्नोऽन्तः (९९) मुचादि - तृफ-टफ - गुफ- शुभोभः शे (१००) जभः स्वरे चतुर्थाध्याये चतुर्थः पादः (१०१) रध इटि तु परोक्षायामेव (१०२) रभोऽपरोक्षा-शवि (१०३) लभः (१०४) आङो यि (१०५) उपात् स्तुतौ (१०६) ञि - ख्णमोर्वा Jain Education International ४९ (१०७) उपसर्गात् खल्घञोश्व (१०८) सु-दुर्भ्यः (१०९) नशो धुटि (११०) मस्जे: स: ( १११) अ: सृजि-दृशोऽकिति (११२) स्पृशादि-सृपो वा (११३) ह्रस्वस्य तः पित्कृति ( ११४) अतो म आने ( ११५) आसीनः ( ११६ ) ऋतां क्ङितीर् (११७) ओष्ठयादुर् (११८) इसासः शासोऽङ्व्यञ्जने (११९) क्वौ (१२०) आङः (१२१) खो: प्वय्व्यञ्जने लुक् (१२२) कृतः कीर्त्तिः For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy