SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (६९) रदादमूर्च्छ-मद: क्तयोर्दस्य (७०) सूयत्याद्योदितः (७१) व्यञ्जनान्तस्थाऽऽ तो ऽख्या-ध्य: (७२) पू-दिव्यञ्चे शा ऽद्यूता-ऽनपादाने (७३) सेासे कर्मकर्त्तरि (७४) क्षेः क्षी चाऽध्यार्थे (७५) वाऽऽक्रोश-दैन्ये (७६) ऋ-ही-घ्रा-ध्रा- त्रोन्द- नुद-विन्तेर्वा (७७) दु-गोरू च (७८) ?-शुषि-पचो म-क-वम् (७९) निर्वाणमवाते (८०) अनुपसर्गाः क्षीबोल्लाघ- कृश-परिकृश फुल्लोत्फुल्ल- संफुल्लाः (८१) भित्तं शकलम् (८२) वित्तं धन-प्रतीतम् (८३) हु-धुटो हेधिः (८४) शासस्-हन: शाध्येधि (८६) असंयोगादो: (८७) वम्यविति वा (८८) कृगो यि च (८९) अत: शित्युत् (९०) इना-ऽस्त्योर्लुक् (९१) वा द्विषातोऽन: पुस् (९२) सिज्-विदोऽभुवः (९३) द्वयुक्त-जक्षपञ्चत: (९४) अन्तो नो लुक् (९५) शौ वा (९६) इनश्चाऽऽत: (९७) एषामी व्यञ्जनेऽदः (९८) इर्दरिद्रः (९९) भियो नवा (१००) हाक: (१०१) आ च हौ (१०२) यि लुक् (१०३) ओत: श्ये (१०४) जा ज्ञा-जनोऽत्यादौ (१०५) प्वादेह्रस्वः (१०६) गमिषद्यमश्छः (१०७) वेगे सर्तेर्धाव (१०८) श्रौति-कृवु-धिवु-पा घ्रा-ध्मा-स्था-ना जहि (८५) अतः प्रत्ययाल्लुक् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy