SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (११७) भुजो भक्ष्ये (११८) त्यज-यज-प्रवचः (११९) वचोऽशब्दनाम्नि (१२०) भुज-न्युजं पाणि-रोगे (१२१) वीरुन्-न्यग्रोधौ [चतुर्थाध्याये द्वितीयः पादः] (१) आत् सन्ध्यक्षरस्य (१९) वो विधूनने जः (२) न शिति (२०) पा-शा-छा-सा-वे-व्या(३) व्यस्थव्-णवि हो यः (४) स्फुर-स्फुलोर्घनि (२१) अर्ति-री-व्ली-ह्री(५) वाऽपगुरो णमि क्नूयि-क्ष्माय्यातां पु: (६) दीङ: सनि वा (२२) स्फाय स्फाव् (७) यबक्ङिति (२३) शदिरगतौ शात् (८) मिग-मीगोऽखलचलि (२४) घटादेह्रस्वो दीर्घस्तु वा (९) लीङ्-लिनोर्वा जि-णम्परे (१०) णौ क्री-जीङ: (२५) कगे-वनू-जनै-जृष्(११) सिध्यतेरज्ञाने कस्-रञ्जः (१२) चि-स्फुरोर्नवा (२६) अमोऽकम्यमि-चमः (१३) वियः प्रजने (२७) पर्यपात् स्खदः (१४) रुहः पः (२८) शमोऽदर्शने (१५) लियो नोऽन्त: स्नेहद्रवे . (२९) यमोऽपरिवेषणे णिचि च (१६) लो ल: (३०) मारण-तोषण-निशाने (१७) पाते: (१८) धूग्-प्रीगोन: (३१) चहण: शाठ्ये ज्ञश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy