SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ३४ श्रीसिद्धहेमचन्द्रशब्दानुशासने (६) कित: संशय - प्रतीकारे (७) शान्- दान् मान्बधान्निशाना- ऽऽर्जवविचार - वैरूप्ये दीर्घश्चेतः (८) धातोः कण्ड्वादेर्यक् (९) व्यञ्जनादेरेकस्वराद् भृशाssभीक्ष्ण्ये यङ् वा (१०) अटयर्त्ति - सूत्रि - मूत्रिसूच्यशूर्णोः (११) गत्यर्थात् कुटिले (१२) गृ-लुप-सद-चर-जपजभ-दश-दहो ग (१३) न गृणा - शुभ-रुचः (१४) बहुलं लुप् (१५) अचि (१६) नोतः (१७) चुरादिभ्यो णिच् (१८) युजादेर्नवा ( १९ ) भूङः प्राप्तौ णिङ् (२०) प्रयोक्तृव्यापारे णिग् (२१) तुमहदिच्छायां सन्नतत्सनः (२२) द्वितीयायाः काम्य: (२३) अमाव्ययात् क्यन् च Jain Education International (२४) आधाराच्चोपमानादाचारे (२५) कर्तुः क्किपू, गल्भ - क्लीबहोडात्तुङ (२६) क्यङ् (२७) सो वा लुक् च (२८) ओजोऽप्सरसः (२९)च्व्यर्थे भृशादेः स्तोः (३०) डाच् - लोहितादिभ्यः षित् (३१) कष्ट कक्ष - कृच्छ्र-सत्रगहनाय पापेक्रमणे (३२) रोमन्थाद् व्याप्यादुच्चर्वणे (३३) फेनोष्म- बाष्पधूमादुद्वमने (३४) सुखादेरनुभवे (३५) शब्दादेः कृतौ वा (३६) तपस: क्यन् (३७) नमो - वरिवश्चित्रङोऽर्चासेवा - ssश्वर्ये (३८) अङ्गानिरसने णिङ् (३९) पुच्छादुत्-परि-व्यसने (४०) भाण्डात् समाचितौ (४१) चीवरात् परिधा - ऽर्जने (४२) णिज्बहुलं नाम्नः कृगादिषु (४३) व्रताद् भुजि - तन्निवृत्त्योः For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy