SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (४२) म्रियतेरद्यतन्याशिषि च (४३) क्यषो नवा (४४) धुभ्योऽद्यतन्याम् (४५) वृद्भ्य: स्य-सनो: (४६) कृपः श्वस्तन्याम् (४७) क्रमोऽनुपसर्गात् (४८) वृत्ति-सर्ग-तायने (४९) परोपात् (५०) वे: स्वार्थे (५१) प्रोपादारम्भे (५२) आङो ज्योतिरुद्गमे (५३) दागोऽस्वास्यप्रसार विकासे (५४) नु-प्रच्छः (५५) गमेः क्षान्तौ (५६) ह्वः स्पर्द्ध (५७) सं-नि-वे: (५८) उपात् (५९) यम: स्वीकारे (६०) देवार्चा-मैत्री-सङ्गम पथिकर्तृक-मन्त्रकरणे स्थ: (६१) वा लिप्सायाम् (६२) उदोऽनूवेहे (६३) सं-वि-प्रा-ऽवात् (६४) ज्ञीप्सा-स्थेये (६५) प्रतिज्ञायाम् (६६) समो गिरः (६७) अवात् (६८) निह्नवे ज्ञः (६९) सं-प्रतेरस्मृतौ (७०) अननो: सनः (७१) श्रुवोऽनाङ्-प्रते: (७२) स्मृ-दृशः (७३) शको जिज्ञासायाम् (७४) प्राग्वत् (७५) आम: कृगः (७६) गन्धना-ऽवक्षेप-सेवा साहस-प्रतियत्न-प्रकथनो पयोगे (७७) अधे: प्रसहने (७८) दीप्ति-ज्ञान-यत्न-विम त्युपसंभाषोपमन्त्रणे वदः (७९) व्यक्तवाचां सहोक्तौ (८०) विवादे वा (८१) अनो: कर्मण्यसति (८२) ज्ञः (८३) उपात् स्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy