SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये प्रथमः पादः तृतीयाध्याये प्रथमः पादः] (१) धातो: पूजार्थस्वति- (१८) नाम नाम्नैकार्थ्ये समासो गतार्थाधिपर्यतिक्रमार्था बहुलम् तिवर्जः प्रादिरुपसर्गः प्राक् च (१९) सुज्-वार्थे संख्या संख्येये (२) ऊर्याद्यनुकरण-च्चि-डाचश्च संख्यया बहुव्रीहिः ___गतिः (२०) आसन्ना-ऽदूरा-ऽधिका(३) कारिका स्थित्यादौ ऽध्य -ऽर्द्धादिपूरणं (४) भूषा-ऽऽदर-क्षेपेऽलं द्वितीयाद्यन्यार्थे सद-ऽसत् (२१) अव्ययम् (५) अग्रहा-ऽनुपदेशेऽन्तरदः (२२) एकार्थं चाऽनेकं च (६) कणे-मनस् तृप्तौ (२३) उष्ट्रमुखादयः (७) पुरोऽस्तमव्ययम् (२४) सहस्तेन (८) गत्यर्थ-वदोऽच्छ: (२५) दिशो रूढयाऽन्तराले (९) तिरोऽन्तौं (२६) तत्राऽऽदाय मिथस्तेन (१०) कृगो नवा प्रहृत्येति सरूपेण युद्धेऽ(११) मध्ये-पदे-निवचने व्ययीभावः मनस्युरस्यनत्याधाने (२७) नदीभिर्नाग्नि (१२) उपाजेऽन्वाजे (२८) सङ्ख्या समाहारे (१३) स्वाम्येऽधिः (२९) वंश्येन पूर्वार्थे (१४) साक्षादादिश्च्व्यर्थे । (३०) पारे-मध्ये-ऽग्रे-ऽन्तः (१५) नित्यं हस्ते-पाणावुद्वाहे षष्ठया वा (१६) प्राध्वं बन्धे (३१) यावदियत्त्वे (१७) जीविकोपनिषदौपम्ये (३२) पर्यपा-ऽऽङ्-बहिरच् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy