SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये चतुर्थः पादः (५०) सपत्न्यादौ दोष-लिप्युरु-महत्त्वे (५१) ऊढायाम् (६६) आर्य-क्षत्रियाद् वा (५२) पाणिगृहीतीति (६७) यो डायन् च वा (५३) पतिवन्यन्तर्वत्न्यौ भार्या- (६८) लोहितादिशकलान्तात् गर्भिण्यो: (६९) षा-ऽवटाद् वा (५४) जातेरयान्त (७०) कौरव्य-माण्डूका-ऽऽसुरे: नित्यस्त्री-शूद्रात् (७१) इञ इतः (५५) पाक-कर्ण-पर्ण- (७२) नुर्जातेः वालान्तात् (७३) उतोऽप्राणिनश्वाऽयु. (५६) असत्-काण्ड-प्रान्त रज्ज्वादिभ्य ऊङ् शतैकाञ्चः पुष्पात् (७४) बाह्वन्त-कद्रु(५७) असम्-भस्त्रा-ऽजिनैक कमण्डलो नि शण-पिण्डात् फलात् (७५) उपमान-सहित-संहित(५८) अनञो मूलात् सह-शफ-वाम(५९) धवाद् योगादपालकान्तात् लक्ष्मणायूरो: (६०) पूतक्रतु-वृषाकप्यग्नि- (७६) नारी-सखी-पशू-श्वश्रू कुसित-कुसिदादै च . (७७) यूनस्ति: (६१) मनोरौ च वा (७८) अनार्षे वृद्धेऽणिञो (६२) वरुणेन्द-रुद्र-भव-शर्व- बहुस्वर-गुरूपान्त्यस्याऽ मृडादान् चान्तः न्तस्य ष्यः (६३) मातुला-ऽऽचार्यो- (७९) कुलाख्यानाम् पाध्यायाद् वा (८०) क्रौड्यादीनाम् (६४) सूर्याद् देवतायां वा (८१) भोज-सूतयोः क्षत्रिया(६५) यव-यवना-ऽरण्य-हिमाद् युक्त्योः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy