SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १४ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१०७) गते गम्येऽध्वनोऽन्तेनै- (११६) तुल्याथै स्तृतीया-षष्ठ्यौ कार्थ्यं वा (११७) द्वितीया-षष्ठयावे(१०८) षष्ठी वाऽनादरे नेनाऽनञ्चेः (१०९) सप्तमी चाऽविभागे (११८) हेत्व१स्तृतीयाद्याः निर्धारणे (११९) सर्वादे: सर्वाः (११०) क्रियामध्येऽध्व-काले (१२०) असत्त्वारादर्थात् टापञ्चमी च ङसि-यम् (१११) अधिकेन भूयसस्ते (१२१) जात्याख्यायां नवैकोऽ(११२) तृतीयाऽल्पीयसः संख्यो बहुवत् (११३) पृथग-नाना पञ्चमी च (१२२) अविशेषणे द्वौ चाऽस्मदः (११४) ऋते द्वितीया च (१२३) फल्गुनी-प्रोष्ठपदस्य भे (११५) विना ते तृतीया च (१२४) गुरावेकश्च [द्वितीयाध्याये तृतीयः पादः] (१) नमस्- पुरसो गते: (८) नामिनस्तयोः ष: ___ क-ख-प-फि र: स: (९) निर्बहिराविष्प्रादुश्चतुराम् (२) तिरसो वा (१०) सुचो वा (3) पंस: (११) वेसुसोऽपेक्षायाम् (2) शिरो-ऽधसः पदे समासैक्ये (१२) नैकार्थेऽ क्रिये (.) अत: कृ-कमि-कंस-कुम्भ- (१३) समासेऽसमस्तस्य कुशा-कर्णी-पात्रेऽनव्ययस्य (१४) भ्रातुष्पुत्र-कस्कादय: (६) प्रत्यये (१५) नाम्यन्तस्था-कवर्गात् (७) रो: काम्ये पदान्तः कृतस्य सः शिड् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy