SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शान्तिनाथाय नमः । श्री नेमिनाथाय नमः । श्री शर्केश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः । श्री पुण्डरीकस्वामिने नमः । श्रीगौतमस्वामिने नमः । श्री सद्गुरुभ्यो नमः। ॐ श्रीं ह्रीं अर्ह नमः। आचार्यभगवत्-कलिकालसर्वज्ञ-श्री हेमचन्द्रसूरिप्रणीतं श्री सिद्धहेमचन्द्रशब्दानुशासनम् । [सप्ताध्यायात्मकः सूत्रपाठः] [अथ प्रथमाध्याये प्रथमः पादः] (१) अर्ह ।। (२) सिद्धिः स्याद्वादात् (३) लोकात् (४) औदन्ता: स्वराः (५) एक-द्वि-त्रिमात्रा ह्रस्व- दीर्घ-प्लुताः (६) अनवर्णा नामी (७) लदन्ता: समानाः (८) ए-ऐ-ओ-औ सन्ध्यक्षरम् (९) अं-अ: अनुस्वार-विसर्गौ (१०) कादिर्व्यञ्जनम्, (११) अपञ्चमान्तस्थो धुट् (१२) पञ्चको वर्ग: (१३) आद्य-द्वितीय-श-ष-सा अघोषाः (१४) अन्यो घोषवान् (१५) य-र-ल-वा अन्तस्थाः (१६) अं-अ: क-७प-श-ष सा: शिट् (१७) तुल्यस्थाना-ऽऽस्यप्रयत्नः स्व: (१८) स्यौ-जसमौ-शस्-टा भ्याम्-भिस्-डे-भ्याम्भ्यस्-ङसि-भ्याम्-भ्य स्-डसोसाम्-ङ्योस्सुपां त्रयी त्रयी प्रथमादिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy