SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १७३ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ____ १७३ स्यात् । कौञ्जायनी, कौआयना: ॥२०॥ नडादिभ्य आयनण् ।६।११५३॥ एभ्यो वृद्धे आयनण् स्यात् । नाडायनः, चारायण: ।२१।। यत्रिजः ।६।११५४॥ वृद्धे यौ यञिञौ तदन्ताद् यूनि आयनण् स्यात् । गाायणः, दाक्षायण: ||२२|| शिवादेरण् ।६।११६०॥ शिवादेरपत्येऽण् स्यात् । शैव:, प्रौष्ठः ।।२३।। पीला-साल्वा-मण्डूकाद् वा।६।१।६८॥ एभ्योऽपत्येऽण् वा स्यात् । पैलः, पैलेयः ; साल्व:, साल्वेयः ; माण्डूकः, माण्डूकिः ॥२४॥ दितेश्चैयण् वा ।६।१।६९॥ दितेर्मण्डूकाचाऽपत्ये एयण वा स्यात् । दैतेयः, दैत्यः ; माण्डूकेयः, माण्डूकि: ||२५|| याप्-त्यूङः ।६।१७०॥ चन्ताद् आबन्तात् [त्यन्ताद्] ऊङन्ताच्चापत्ये एयण् स्यात् । सौपर्णेयः, वैनतेयः, यौवतेयः, कामण्डलेयः ॥२६॥ द्विस्वरादनद्याः ।।११७१॥ द्विस्वराद् ङ्याप्-त्यूङन्तादनद्यर्थादपत्ये एयण् स्यात् । दात्तेयः । अनद्या इति किम् ? सैप्रः ॥२७॥ इतोऽनिञः ।६।१७२॥ इन्वर्जेदन्ताद् द्विस्वरादपत्ये एयण् स्यात् । नाभेय: । अनित्र इति किम् ? दाक्षायण: । द्विस्वरादित्येव, मारिच: ।।२८|| राष्ट्र-क्षत्रियात् सरूपाद् राजा-ऽपत्ये दिरञ् ।६।१।११४॥ राष्ट्र-क्षत्रियार्थाभ्यां [सरूपाभ्यां] यथासङ्ख्यं राजा-ऽपत्ययोरञ् स्यात्, स च द्रिः । विदेहा राजानः, अपत्यानि वा । सरूपादिति किम् ? सौराष्ट्रको । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy