SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १६२ स्वोपज्ञरहस्यवृत्तिविभूषितं इति किम् ? ईषल्लभ्यं धनम् ॥६६॥ व्यर्थे काप्याद् भू-कृगः ।५।३।१४०॥ __ कृच्छ्रा-ऽकृच्छ्रार्थे दुः-स्वीषद्भ्यः पराभ्यां च्व्यर्थवृत्तिकर्तृ-कर्मवाचिभ्यां पराभ्यां यथासङ्ख्यं भू-कृग्भ्यां परः खल् स्यात् । दुराढ्यंभवम्, स्वाढवंभवम्, ईषदाढयंभवं भवता ; दुराढ्यंकरः, स्वाढयंकरः, ईषदाढ्यंकरश्चैत्रस्त्वया । च्व्यर्थ इति किम् ? दुराढयेन भूयते ॥६७॥ ___ शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽनः ।५।३।१४१॥ कृच्छ्रा-[ऽकृच्छ्रा]र्थदुः-स्वीषत्पूर्वेभ्य एभ्य आदन्ताच्च धातोरन: स्यात् । दुःशासनः, सुशासन:, ईषच्छासनः ; एवं दुर्योधनः, दुर्दर्शन:, दुर्धर्षणः, दुर्मर्षणः, दुरुत्थानम् ।।६८।। पञ्चमस्य तृतीय: पाद: ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy