SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ११२ स्वोपज्ञरहस्यवृत्तिविभूषितं __न वृद्धिश्चाऽविति क्ङिल्लोपे।४।३॥११॥ अविति प्रत्यये य: कितो डितश्च लोपस्तस्मिन् सति गुणो वृद्धिश्च न स्यात् । चेच्यः ।।११।। भवतेः सिज्लुपि ।४॥३॥१२॥ भुवः सिज्लुपि गुणो न स्यात् । अभूत् । सिज्लुपीति किम् ? व्यत्यभविष्ट ।।१२।। सूतेः पञ्चम्याम् ।४।३॥१३॥ सूते: पञ्चम्यां गुणो न स्यात् । सुवै ॥१३।। द्वयुक्तोपान्त्यस्य शिति स्वरे ।४।३॥१४॥ द्वयुक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् । नेनिजानि । उपान्त्यस्येति किम् ? जुहवानि । शितीति किम् ? निनेज ॥१४॥ ह्विणोरप्विति व्-यौ।४।३।१५॥ होरिणश्च नामिनः स्वरादावपिति अविति शिति यथासङ्खयं व्यौ स्याताम् । जुह्वति, यन्तु । अप्वितीति किम् ? अजुहवुः, अयानि ।।१५।। इको वा ।४।३।१६॥ इक: स्वरादावविति शिति य् वा स्यात् । अधियन्ति, अधीयन्ति ।।१६।। कुटादेर्डिद्वदणित् ।४॥३॥१७॥ कुटादेः परो ञ्णिद्वर्जप्रत्ययो ङिद्वत् स्यात् । कुटिता, गुता । अञ्णिदिति किम् ? उत्कोटः, उच्चुकोट ।।१७।। विजेरिट ।४।३॥१८॥ विजेरिट डिद्वत् स्यात् । उद्विजिता । इडिति किम् ? उद्वेजनम् ।।१८।। . वोर्णोः ।४।३॥१९॥ ऊपोरिड् वा डिद्वत् स्यात् । प्रोण्णुविता, प्रोणविता ।।१९।। शिदवित् ।४।३।२०॥ धातोर्विद्वर्जः शित् प्रत्ययो डिद्वत् स्यात् । इत:, क्रीणाति । अविदिति किम् ? एति । शिदिति किम् ? चेषीष्ट ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy