SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४४ णिजुत्ति-चुण्णिसमलंकियं [१६ गाहासोलसगज्झयणं ६२९. जं मतं सव्वसाधूर्ण० सिलोगो । यत् सर्वसाधुमतं तदिदमेव णिगंथं पावयणं सर्वकर्मशल्यं कुन्ततीति छिनत्तीत्यर्थः । साधइत्ताण तं तिण्णा आराधयित्वेत्यर्थः, णवविधाए आराधणाए तिण्णा संसारकंतारं । सावसेसकम्माणो वा देवा वा अभविंसु ते , तीर्णा इत्यतिक्रान्तका निर्वृता देवाश्च अभविष्यन्नित्यतिक्रान्त एवमभविष्यन उच्यते ॥२४॥ ६३०. अभविंसु पुरा 'वीरा आगमिस्सावि सुव्वता। दुण्णिवोधस्स मग्गस्स अंतं पादुकरा तिण्ण ॥ २५॥ त्ति बेमि ॥ ॥जमतीतं सम्मत्तं ॥ १५॥ ६३०. अभविंसु पुरा वीरा० सिलोगो । विराजन्त इति वीराः । साम्प्रतं तरन्ति देवा वा भवन्ति । अनागते व्यपदिश्यते-आगमिस्सा वि सुव्वता तरिष्यन्ति देवा वा भविष्यन्ति । के ते ? उच्यते-दुण्णिबोधस्स मग्गस्स, नियतं निश्चितं वा दुःखं निबोध्यते दुर्णिबोधः ज्ञानादिमार्गः। अंतं पादुकरा अमनमन्तः, प्रादुष्कुर्वन्तीति । तरमाणा तीर्णा इति ॥२५॥ ॥ आदानीयं पंचदसमध्ययनं जमतीतं पि वुच्चति ॥ १५ ॥ १धीरा खं १ पु १ पु २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy