SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ५४६-५१] सूयगडंगसुतं बिइयमंगं पढमो सुयक्खंधो । २१५ तीताः लोभातीताः, वीतरागा इत्यर्थः एवं मायामतीता मायातीता वा । संतोसिणो ति अलोभाः । स्याद् बुद्धिः - अलोभाः सन्तोषिणश्च एकार्थमिति कृत्वा तेन पुनरुक्तम्, उच्यते, अर्थविशेषान्न पुनरुक्तम्, लोभातीता इति अतिक्रान्तलोभा वीतरागाः, संतोषिण इति निग्रहपरमा अवीतरागा अपि वीतरागाः । णो पकरिंति पार्वं संतोसिणो पयणुयं पकरेंति, तब्भववेदणिज्जमेव । अथवा यत एव लोभाईया अत एव संतोसिणः । एवं अमानिनः अमायिनः ।। १५ ।। त एवं भगवन्तः अनिरुद्धपणा ५४९. ते तीत - उप्पण्ण-अणागताई, लोगस्स जाणंति तंघागताणि । तारो ऽण्णेसि अणण्णणेता, बुद्धा हु ते अंतकडा भवंति ॥ १६ ॥ ५४९. ते तीत- उप्पन्न -अणागताई० वृत्तम् । ते इति तीर्थकरादयः प्रदीपभूताः । तीताणि लाभा-लाभ-सुखदुःखादीनि, एवं पडुप्पण्ण-अणागताई, जेहिं वा कम्मेहिं पुत्रकतेहिं इहाऽऽयातो जोणिवासं पदं करेंति जं च भविस्सति इत्यतः तीत-पच्चुप्पण-अणागताई । तहाभूताइं तधागताणि, अवितधाणि त्ति भणितं होति, न विभङ्गज्ञानिवद् विपरीतं 10 पश्यन्ति, "अणगारे णं भंते! मायी मिच्छादिट्ठी रायगिहे णयरे समोहते ० तेनावधि - विभङ्गोपयोगेन गतः - त्राणारसीये णयरीए रूवाइं जाणति पासति जाव से से दंसणविवश्वासो भवति ।" [ भग० श० ३ उ० ६ सू० १६२ पत्र १९२ - १] ते भगवन्तः प्रत्यक्षज्ञानिनः, परोक्षे वा पूर्वविदः णेतारो मण्णेसि अणण्णणेता, जयन्तीति नेतारः, अन्येषां भव्यानां सर्वेषां नेतार इति । न अन्यः [ अनन्यः ] तेषां नेता विद्यते, "इत्ताव ताव समणेण वा माहणेण वा धम्मे अक्खाते, णत्थेतो उत्तरी धम्मे अक्खाते" [ ] इत्यतो अणणणेता । बुद्धाः स्वयम्बुद्धाः बुद्धबोधिता वा गणधराद्याः । अन्तं कुर्वन्तीति अन्तकराः, भवान्तं कर्मान्तं वा ॥ १६ ॥ ये चाऽत्र भवान्तं न कुर्वन्ति तावत् 15 ५५०. ते णेव कुव्वंति ण कारवेंति, भूताभिसंकीए दुर्गुछमाणा । सदा जता विप्पणमंति धीरा, 'विदित्तु वीरा य भवंति ऐँगे ॥ १७ ॥ ५५०. ते व कुव्वंति ण कारवेंति० वृत्तम् । स्वयं न कुर्वन्ति न कारयन्त्यन्यैर्नानुमन्यन्ते । किं तत् ? पाणातिवातं, अनुक्तमपि विज्ञायते प्राणातिपातम् येनापदिश्यते भूताभिसंकाए दुगुंछमाणा, भूताणि तस थावराणि ताणि यतोऽभिसंकंति 20 सा भूताभिसंका भवति, हिंसेत्यर्थः, तां भूताभिसंकां तत्कारिणश्च जुगुप्समाना उद्विजमाना इत्यर्थः, पाणातिपातमिति वाक्यशेषः, लोकोऽपि हि मत्स्यबन्धादीन् हिंसकान् जुगुप्सते । एवं ते ण भासन्ति ण भासावेंति मुसावातं, एवं जाव मिच्छादंसणं ण परूवेंति० णो सहहंति णवएण भेदेण । त एवमप्पाणं परं तदुभयं च [जता ] संजमेमाणा सदेति सर्वकालं प्रव्रज्याकालादारभ्य यावज्जीवं ज्ञानादिषु विविधं प्रणमन्ति पराक्रमन्त इत्यर्थः । विदित्तु वीराः विज्ञाय वीरा भवन्ति, ज्ञानादिभिर्वा [वि] राजन्तीति वीराः, एके न सर्वे । पठ्यते च - " विण्णत्तिवीरा य भवंति एगे" विज्ञप्तिमात्रवीरा एवैके 25 भवन्ति, ण तु करणवीराः ॥ १७ ॥ स्यात्-कतराणि भूतानि येषां संकितव्यम् ? उच्यते ५५१. डहरे य पाणे वुड्ढे य पाणे, जे आततो परसति सव्वलोगे । उवेहती लोगमिणं महंतं, बुद्धेऽपमत्ते सुपरिव्वज्जा ॥ १८ ॥ ५५१. डहरे य पाणे० वृत्तम् । डहराः सूक्ष्माः कुन्भ्वादयः सुहुमकायिका वा, बुड्ढा महासरीरा बादरा वा, ते एते डहरे य पाणे बुड्ढे य पाणे, जे आततो परसति सव्वलोगे आत्मना तुल्यं आत्मवत्, यत्प्रमाणो वा मम आत्मा 30 १णमा १ ख २ पु १ पु २ ॥ २ तहागताई खं १ खं १२ ॥ ३ अण्णेसि खं १ खं २ पु १ पु २ ॥ ४ संकाति खं २ पु १ । संकाइ खं १ पु २ ॥ ५ विष्णत्तिवीरा चूपा० नृपा० । विष्णत्तिधीरा खं १ खं २ पु १ पु २ ॥ ६ तेगे खं २ पु १ ॥ ७ ते खं १ ख २ पु १ पु २० दी० ॥ ८ पासति खं १ खं २ पु १ पु २ ॥ ९ बुद्धेऽपमत्तेसु परिव्वएजा इति बुद्धे पमत्तेसु परिव्वज्जा इति पदच्छेदेनापि च व्याख्यान्तरं चूर्णौ वृत्तौ च वर्त्तते । बुद्धऽप्पमत्तेसु खं १ खं २पु १ पु २ ॥ १० व्वदेजा खं १ ॥ Jain Education International 5 For Private Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy