SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ णिजुत्ति-धुण्णिसमलंकियं [३ उवसग्गपरिण्णज्झयणे चउत्थो उद्देसओ . २३४. जधा मंधातइ ण्णाम० सिलोगो । मंधातई णाम मेसो । सो जधा उदगं अकलुसेन्तो यण्णुएहिं णिसोदितुं (? णिसीदितुं) गोप्पए वि जलं अणाडुआलेतो पियति, एवमरागो चित्तं अकलुसेन्तो जइ इत्थिं विण्णवेति को तत्थ दोसो ? । उक्तं च-"प्राप्तानामुपभोगः शब्द-स्पर्श-रूप-रस-गन्धानाम् ।" [ ]॥ ११ ॥ किश्च' २३५. जधा विहंगमा पिंगा थिमितं पियति दर्ग। एवं विण्णवण त्थीसु दोसो तत्थ कुतो सिया ? ॥ १२॥ २३५. जघा विहंगमा पिंगा० सिलोगो । विहायसा गच्छन्ती विहंगमा पिंगा पक्खिणी आगासेणऽवचरंती उदगे अभिलीयमाना अविक्खोभयंती तज्जलं चंचूए पिबति । एवं विण्णवण त्थीसु, एवमरजमाणो यदि सम्प्राप्तान् भोगान् भुञ्जीत अत्र को दोषः ? । उत्तरदाणं–णणु तेसिं आसेवणा चेव संगकरणं 'मेधुणभावं आसेवामि' त्ति । जैध णाम मंडलग्गेण सीसं छेत्तूण कस्सई पुरिसो | अच्छेज पराहुत्तो किं णाम ततो ण घेप्पेज्ज ? ॥ १॥ जध वा विसगंडूसं को म तुहिक्को । अण्णेण अदीसंतो किं णाम ततो ण वि मरेज ? ॥२॥ जध वा वि सिरिघरातो कोई रयणाणि णाम घेत्तूणं । अच्छेज पराहुत्तो किं णाम ततो ण घेपेज्जा ? ॥३॥ ॥१२॥ - २३६. एवं तु समणा एगे मिच्छादिट्ठी अणारिया। ... अज्झोववण्णा कामेहिं पूयणा इव तरुणए ॥ १३ ॥ २३६. एवं तु समणा एगे० सिलोगो । एवं अनेन प्रकारेण, तु विसेसणे, [समणा] नास्मदीयाः परे, एके त्ति परेषामपि न सर्वे एके मिथ्यादृष्टयः अनार्या मिच्छाद्दिट्ठी अणारिया, अथवा मिथ्यादृष्टित्वेऽपि कर्मभिरनार्याः । अज्झोववण्णा कामेहि, दुविहेहि वि कामेहिं । दिटुंतो-पूयणा इव तरुणए, पूयणा णाम औरणीया, तस्या अतीव तण्णगे छावके स्नेहः । जतो जिज्ञासुभिः कतरस्यां कतरस्यां जातौ प्रियतराणि स्तन्यकानि ?, सर्वजातीनां छावकानि अनुदके कूपे प्रक्षिप्तानि । ताश्च सर्वाः पशुजातयः कूपतटे स्थित्वा सेच्छावकानां शब्दं श्रुत्वा रम्भायमाणास्तिष्ठन्ति, नाऽऽत्मानं कूपे मुश्चन्ति, 20 तत्रैकया पूतनया आत्मा मुक्तः ॥ १३ ॥ त एवं पूतणा इव तरुणए मुच्छिता गिद्धा कामेसु २३७. अणागतमपासंता पचुप्पण्णगवेसणा। ते पच्छा अणुसोयंति झीणाऽऽउम्मि जोव्वणे ॥१४॥ २३७. अणागतमपासंता० सिलोगो । अनागतकाले किम्पाकफलाहारवद् विषयदोषानपश्यन्तः पचुप्पण्णविसयगवेसणा णाणाविहेहिं उवाएहिं विसयसुहं उप्पायंता ते पच्छा अणुसोयंति, ते इति अण्णउत्थिया परलोकं प्राप्ता अनु25 शोचन्ते देवदुर्गतौ, यत्र वाऽन्यत्रोपपद्यन्ते । दृष्टान्तः-झीणाऽऽउम्मि जोवणे, यथाऽतिक्रान्तवयसः क्षीणेन्द्रिय-शरीर-बुद्धिबल-पराक्रमाः नानाविधैः क्रीडाविशेषैः तरुणान् क्रीडतो दृष्ट्वा वयमप्येवं क्रीडितवन्तः [इति] तीव्रमनुशोचन्ति, एवं तेऽपि परलोकं प्राप्यानुशोचन्ति, इह च मरणकाले नास्माभिर्जितेन्द्रियत्वं भावितं वैराग्यं वा । उक्तं हि हतं मुष्टिभिराकाशं तुषाणां कुट्टनं कृतम् । यन्मया प्राप्य मानुष्यं सदर्थे नाऽऽदरः कृतः॥१॥ उक्तं बहु चरित्रं च स्वार्थश्च न प्रहावितः । तत्रे(त्रै)व मन्ये शोचन्ते [ ॥ १४ ॥ १ भुंजती खं १ ख २ पु १ पु २ ॥ २°वणा थीसु खं २ । वणित्थीसु खं १ पु १ पु २ ॥ ३ को खं १ पु १॥ ४ मेजल वभूए पु० सं० । मे जलं वभूए वा० मो० ॥ ५ एतास्तिस्रोऽपि गाथा वृत्तिकृता शीलाकेन नियुक्तिगाथात्वेन निर्दिष्टा व्याख्याताश्चापि सन्ति, नियुक्त्यादर्शेष्वपि च दृश्यन्ते, किन्तु चूर्णिकृता नियुक्तिगाथात्वेन निर्दिष्टा व्याख्याता वा न सन्ति, तदत्र तज्ज्ञा एव प्रमाणम् ॥ ६°ण सिरं छेत्तृण कस्सइ मणुस्सो खं १ ख २ पु २॥ ७ एवमेगे उ पासत्था मि खं १ ख २ पु १ पु २ वृ० दी० ॥ ८पूइणा खं २ ॥ ९खशावकानामित्यर्थः ॥ १० °मपस्संता खं १ खं २ पु १ पु २॥ ११°सगा ख १ ख २ पु २ वृ० दी। सप पु १॥ १२ परितप्पंति झीणे आउम्मि खं १ पु १ पु २ वृ० दी० । परितप्पंति झीणे अतीतम्मि खं २॥ १३ खण्डनं पु० । कण्डनं वृत्तौ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy