SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ३१७ ७४८ २४३ चतुर्थ परिशिष्टम्-आचारागसूत्रान्तर्गतश्लोकानामकारादिक्रमः श्लोकः सूत्राङ्कः । श्लोकः सूत्राङ्कः अकसायी विगतगेही य ३२१ इंदिएहिं गिलायतो २४८ अचित्तं तु समासन २४९ इणमेव णावखंति अणण्णपरमं णाणी १२३ इमम्मि लोए पर ए य दोसु वी ८०४ अणाहारो तुवढेजा २३६ इहलोइयाई परलोइयाई २८५ अणिञ्चमावासमुवेंति जंतुणो ७९३ उच्चालइय णिहणिंसु ३०४ अणुपुग्वेण विमोहाई २२९ उडूं सोता अहे सोत १७४ अतिवत्तियं अणाउटिं २७० उदरं च पास मुई च १७९ अदु कुचरा उवचरंति २८४ उम्मुंच पास इह मच्चिएहिं ११३ अदु थावरा य तसत्ताए २६७ उवसंकमंतमपडिण्णं ३०१ अदु पोरिसिं तिरियभितिं २५८ उवेहमाणे कुसलेहिं संवसे ७९६ अदु माहणं व समणं वा एगा हिरण्णकोडी अदु वायसा दिगिंछत्ता ३१६ एताई संति पडिलेहे २६६ अधियासए सया समिते २८६ एताणि तिण्णि पडिसेवे: ३११ अप्पे जणे णिवारेति २९६ एते देवनिकाया ७५२ अप्पं तिरियं पेहाए २४७ एतेहिं मुणी सयणेहिं २८० अभिकमे पडिकमे एलिक्खए जणे भुजो २९७ अयं चाततरे सिया एवं पि तत्थ विहरता २९८ अयं से भवरे थम्मे एस विधी(ही) अणुकतो २७६, २९२, अयं से उत्तमे धम्मे २४८ ३०६, ३२१ अयमंतरंसि को एत्थ ૨૮૮ ओमोदरियं चाएति ३०७ अवरेण पुव्वं ण सरंति एगे १२४ कसाए पयुणुए किच्चा २३१ अवि झाति से महावीरे ३२० कोधादिमाणं हणिया य वीरे १२० अवि साधिए दुवे वासे गंडी अदुवा कोढी १७९ अवि साहिए दुवे मासे ३१२ गंथेहिं विवित्तेहिं २३९ अवि सूइयं व सुकं वा ३१९ गंथं परिणाय इहऽज वीरे १२१ अवि से हासमासज्ज ११४ गढिए मिहुकहासु २६३ अह दुच्चरलाढमचारी २९४ गामे अदुवा रणे २३५ अहाकडं ण से सेवे २७१ गामं पविस्स णगरं वा ३१५ अहासुतं वदिस्सामि २५४ चत्तारि साहिए मासे २५६ आगंतारे आरामागारे चरियासणाई सेजाओ २७७ आयाणिजं च आदाथ छ?ण एगया भुंजे ३१३ आयावइ य गिम्हाणं ३१० छ?णं भत्तेणं अज्झवसाणेण आलइयमालमउडो जतो वजं समुप्पजे २४६ आवेसण-सभा-पवासु जातिं च बुद्धिं च इहऽज पास आसीणेऽणेलिसं मरणं जावजीवं परीसहा २५० २४७ २४० २६४ २७९ ७५८ ७५७ २७८ ११२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy