SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ - आयारंगसुत्ते बीए सुयखंधे [सू० ७९८७९८. 'दिसोदिसिंऽणंतजिणेण तोइणा, महव्वता खेमपदा पवेदिता। .. महागुरू निस्सयरा उदीरिता, तमं व तेऊ तिदिसं पगासगा॥ ॥१४०॥ ७९९. "सितेहिं भिक्खू असिते परिव्वए, असज्जमित्थीसु चएज पूयणं । अणिस्सिए लोगमिणं तहा परं, णं मिजति कामगुणेहिं पंडिते. ॥१४१॥ ८००. तहा विमुक्कस परिणचारिणी, धितीमतो दुक्खखमस्स भिक्खुणो। विसुज्झती जंसि मलं पुरेकडं, समीरियं रुप्पमलं व जोतिणा ॥१४२॥ १. दिसोदिसं सं०। दिसोदिसि ला. हे १। “किंचान्यत् , तदुच्यते - दिसोदिसि सव्वासु खेत्तदिसासु पण्णवगदिसा वा प्रतीत्य मनुजा तिरिया वा अणंतो संसारो सो जेण जितो स भवति अणंतजिणो, तेण भणंतजिणेणं, त्रायते इति ताई(ई), तेण ताइणा, किं कृतं ? भावदिसाओ पालणस्थ महन्वता खेमा पदा जेसु महन्वतेसु ते खेमकरा(पदा) वा महत्वता खेमकरा वा पवेदिता कहिता तेण अणंतजिणेण ताइणा, महागुरु त्ति दुक्खं ते धरेउं महन्वते गुरु: व महागुरू. णिस्सा करेंति, खवंते त्ति यदुक्तं भवति, कहं क्षपणकरा उदीरिता प्रेरिता? जहा वम ब्व तेऊ तिदिसं, तमं अंधारं, तेओ आदिच्चो, विदिशं(शिं-प्र०) उडं अहं तिरिय, जंव तमं नासेति प्रकाशयति च एवं ते महव्रता प्रकाशका" चू० । “दिसोदिशि(श शीखं १, जै०)मित्यादि वृत्तम्" शी०॥ २. तातिणा खे० जै० इ०॥ ३. तेउ त्ति सं० । सेजो ति° खं०। तेजो तिदिसिं खे० ॥ ४. “किंच, सितेहि भिक्खू, सिता बद्धा अष्टविधेन कर्मणा, अहवा गिहपासेहि, असितो गिहपासनिग्गतो कम्मक्खवणउज्जतो वा समं व्रजे परिव्रजेत् , असज्जमाण इति, कस्मि ? इत्थीस, इत्थी गरियतरा, मूलगुणा [क] हिता, उत्तरगुणा जहेज पूयणं, पूयणं सकारः, स एवं मूलगुण-उत्तरगुणावस्थितो ण इहलोह-परलोगनिमित्तं तपः कुर्यात् , जहा इहलोगनिमित्तं धम्मिलो, परलोगनिमित्तं बंभदत्तो, आणिस्सिते अनाश्रितः इहलोग-परलोग इदं इणपरलोगं. (इणलोगं ?) तहा परं। काम एव गुणा कामगुणा, स एव गुणजुत्तो ग मिजति ण भरिज्जइ कामगुणप्रत्ययिकेन कर्मणा, न वा मूर्च्छति. अहवा ण विजते, जो हि जहिं वति सो तहिं विजते दृश्यते” चू० । “सितेहीत्यादि घृत्तम्" शी० ॥ ५. °स्सिओ हे १, २, ३ इ० ला०॥ ६.ण मिजति खे०। णिमजते जै०॥ ७. “तहा विमुक्तस्य तेण प्रकारेण मुक्तस्य, परिण्णा ज्ञानं, परिण्णता चरतीति परिण्णाचारी, तस्य परिण्णाचारिणः धितीमतो धृतियुक्तस्य, दुक्खं परीसहोवसग्गा, ते खमति अहियासेति सहति, तस्य दुक्खक्षपनकस्य भिक्षुणो किं भवति? उच्यते-विसुज्झती फिट्टति मलं कम्मं रयं वा पुरे भवे कडं पुरै कडं अस्संजमेणं, कहं विसुज्झति? समीरितं रुप्प सम्यक् ईरितं प्रेरितं इत्यर्थः, रुप्पमलं किट्ठो सो अग्गिणा तावियस्स फिट्टति" चू। “तहा विमुक्कस्येत्यादि वृत्तम्" शी० ॥ ८. धीतिमतो खे० जै० ॥ २.जोतिणो इ० ॥ .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy