SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २७६ आयारंगसुत्ते बीए सुयक्खंधे [सू०७७१ णिरावरणे कसिणे पडिपुण्णे केवलवर नाणदंसणे समुप्पण्णे जिणे जाए केवली सव्वन्नू सम्वदरिसी सणेरइअतिरियनरामरस्स लोगस्स पनवे जाणइ पासइ तंजहा-आगई गई ठिइं उववायं भुत्तं कडं पडिसेविअं आवीकम्मं रहोकम्मं तं तं कालं मणवयकायजोगे एवमादी जीवाण वि सव्वभावे अजीवाण वि सव्वभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अण्णेसिं च जीवाणं हियसुहणिस्सेसकरे सव्वदुक्खविमोक्खणे परमसुहसमाणणे भविस्सइ । तते णं से भगवं समणाणं निग्गंथाणं य निग्गंथीण य पंच महत्वयाई सभावणगाइं छच्च जीवणिकाए धम्म देसमाणे विहरति, तंजहा-पुढविकाइए भावणागमेणं पंच महत्वयाइं सभावणगाई भाणिअन्वाइं।" इति जम्बूद्वीपप्रज्ञप्तौ द्वितीये वक्षस्कारे श्रीऋषभदेववर्णने । ___ "तए णं समणे भगवं महावीरे अणगारे जाए इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए मणसमिए वइसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तबंभयारी.... छिन्नगंथे निरुवलेवे कंसपाई इव मुक्कतोये संखो इव निरंजणे जीवो इव अप्पडिहयगई गगणं पिव निरालंबणे, वायुरिव अप्पडिबद्धे सारयसलिलं व सुद्धहियए, पुक्खरपत्तं व निरुवलेवे, कुम्मो इव गुत्तिदिए, खम्गिविसाणं व एगजाए, विहग इव विप्पमुक्के, भारुडपक्खी इव अप्पमत्ते, कुंजरो इव सोंडीरे, वसभो इव जायथामे, सीहो इव दुद्धरिसे, मंदरो इव अप्पकंपे, सागरो इव गंभीरे, चंदो इव सोमलेसे, सूरो इव दित्ततेए, जच्चकणगं व जायसवे, वसुंधरा इव सव्वफासविसहे, सुहुयहुयासणो इव तेयसा जलंते..."। नस्थि णं तस्स भगवंतस्स कत्थइ पडिबंधो भवति, से य पडिवंधे चउविहे पण्णत्ते, तंजहा-दव्वओ खेत्तओ कालओ भावओ। दव्वओ गं सचित्ताचित्तमीसिएसु दव्वेसु। खेत्तओ णं गामे वा नगरे वा अरण्णे वा..."। कालओ णं समए वा आवलियाए वा..........। भावओ णं कोहे वा माणे वा मायाए वा लोमे वा भये वा हासे वा पेज्जे वा दोसे वा कलहे वा अब्भक्खाणे वा पेसुन्ने वा परपरिवाए वा अरतिरती वा मायामोसे वा मिच्छाइंसणसल्ले वा। तस्स णं भगवंतस्स नो एवं भवइ।......."तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दसणेणं अणुत्तरेणं चरित्तेणं.........."अणुत्तरेणं सच्चसंजमतवसुचरियसोवचइयफलपरिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स दुवालस संवच्छराइं विइक्वंताई। तेरसमस्स संवच्छरस्स अंतरा वहमाणस्स..........."वइसाहसुद्धस्स दसमीए पक्खेणं...."झाणंतरियाए वट्टमाणस्स....... केवलवरनाणदसणे समुप्पन्ने। तए णं से भगवं अरहा जाए जिणे केवली सम्वन्नू सव्वदरिसी ......"सव्वलोए सव्वजीवाणं आगई गई ठिई चवणं उववायं तक मणो माणसियं भुत्तं कडं पडिसेवियं आविकम्मं रहोकम्मं अरहा अरहसभागी तं तं कालं मणवयणकायोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरइ।" इति कल्पसूत्रे ११७-१२१ । तुलना- “से जहानामए अणगारा भगवंतो इरियासमिया भासासमिया“छिन्नसोया निरुवलेवा कंसपाई व मुक्कतोया "संजमेणं तवसा अप्पाणं भावमाणा विहरति ।" इति सूत्रकृताङ्गे २।२। "संजते 'इरियासमिते "छिन्नग्गंथे निरुवलेवे सुविमलवरकसभायणं व मुक्कतोए...चरेज धम्म” इति प्रश्नव्याकरणसूत्रे पञ्चमे संवरद्वारे। “समणस्स णं भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरियासमिया भासासमिया "छिण्णागंथा छिण्णसोया निरुवलेवा कंसपाई व मुक्कतोया सहुयहुयासणे इव तेयसा जलंता, नत्थि णं तेसिं भगवंताणं कत्थइ पडिबंधे भवइ । "भये वा हासे वा। एवं तेसिं ण भवइ ।" इति औपपातिकसूत्रे । “से णं अणगारे भविस्सद इरियासमिए जाव सुहुयहुयासणे इव तेयसा जलंते। तस्स णं भगवओ अणुत्तरेणं नाणेणं... केवलवरनाणदंसणे समुप्पजिहिइ। तए णं से भगवं अरहा जिणे "जाणिहिइ.."तकं कर्ड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy