SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ चउदसमं अज्झयणं 'अण्णमण्णकिरिया 'सत्तिक्कओ [बीयाए चूलाए सत्तमं अज्झ ] ७३०. से भिक्खू वा २ अण्णमण्णकिरियं अज्झत्थियं संस(से ?)इयं णो तं ५ साँतिए णो तं नियमे । ७३१. से अण्णमण्णे पाए आमजेज वा पमज्जज वा, णो तं सातिए णो तं नियमे, सेसं तं चेव । ७३२. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वटेहिं जाव जएज्जासि ति बेमि । ॥ सत्तमओ सत्तिकओ संमत्तो॥ १. मन्नस्स कि हे ३ । “अण्णमण्णकिरिया दो सहिता अण्णमण्णस्स पगरंति, ण कप्पति एवं चेव । एवं पुण पडिमापडिवण्णाणं जिणाणं च ण कप्पति, थेराणं किं पि कप्पेज्ज कारणजाए, बुद्धया विभासियव्वं । विभूसावडियाए वि निय[मा] गमो सो चेव, णवण(र) वत्थाणे(णि) रयहरणादि च दो आलावगा, अविया मतिलाणि विभूसापडिया धरेति, वरं अण्णाणि लभंतो इति सप्तमं सत्तिक्कगं समाप्तं।" चू० । तुलना-"जे भिक्खू अण्णमण्णस्स पाए आमज्जा वा पमज्जइ वा इत्यादि एकतालीसं सुत्ता उच्चारेयव्वा जाव अण्णमण्णस्स सीसदुवारियं करेति इत्यादि । अर्थः पूर्ववत् । तृतीयोद्देशकगमेन नेयं ।" इति निशीथचूर्णी चतुर्थोद्देशके पृ० २९२२९७ । “जे भिक्खू विभूसावडियाए अप्पणो पाए आमज्जेज वा पमज्जेज्ज वा"... वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा रयहरणं वा अण्णयरं वा उवहिं (उवगरणजातं-प्र०) धरेड" इति निशीथसत्रे पञ्चदशोहेशके. अत्र चर्णिः-जे भिक्खू अप्पणो पाए इत्यादि विभषाप्रतिज्ञया एवं जाव सीसदुवारियं करेति।..."वत्थं इत्यादि।" इति निशीथचूर्णौ ॥ २. प्रतिषु पाठाः-संसइयं सं०हे १,२,३ इ० ला० । संसेतियं खे०। संसतियं जै। संसयं खं। दृश्यता सू० ६९० टि० १, २॥ ३. साएइ २ सं० ॥ ४. एवं इ० । दृश्यतां सू० ३३४ ॥ ५. जं.........."बेमि नास्ति हे १, २, ३ इ० ला॥ ६. सम्मत्तो हे १, २, ३ इ. ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy