SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ . आयारंगसुत्ते बीए सुयक्खंधे [सू० ६७६वा नगराणि वा निगमाणि वा रोयधाणाणि वा आसम-पट्टण-सण्णिवेसाणि वा अण्णतराई वा तहप्पगाराइं० णो अभिसंधारेजा गमणाए। ६७६. से भिक्खू वा २ अहोवेगतियाइं सद्दाई सुणेति, तंजहा-आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि ५ वा अण्णतराई वा तहप्पगाराइं सद्दाइं णो अभिसंधारेजा गमणाए। ६७७. से भिक्खू वा २ अहावेगेतियाई सद्दाई सुणेति, तंजहा - अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अण्णतर्राणि वा तहप्पगाराइं सद्दाइं णो अभिसंधारेजा गमणाए। ६७८. से भिक्खू वा २ अहावेगतियाइं सद्दाई सुणेति, तंजहा- तियाणि १. वा चउक्काणि वा चच्चराणि वा चंउमुहाणि वा अण्णतराई वा तहप्पगाराइं सद्दाई णो अभिसंधारेजा गमणाए। ६७९. से भिक्खू वा २ अहावेगतियाई सद्दाई सुणेति, तंजहा - मैहिसकरणट्ठाणाणि वा वसभकरणट्ठाणाणि वा अस्सकैरणट्ठाणाणि वा हत्यिकरणट्ठाणाणि वा जीव कविंजलकरणट्ठाणाणि वा अण्णतराई वा तहप्पगाराई० नो अभिसंधारेज्जा गमणाए। १. रायहाणिं वा इ० हे १, २, ३॥ २. महावेगयाइं जै० सं० इ०॥ ३. वणसंडाणि वा वाणि वा खे. जै० सं० ख०॥४. वा नास्ति खे०जै० सं०ख०॥५.७.वेगया खे० जै० सं०॥ ६. राई सद्दाई तहप्पगाराई णो हे १, २. इ० ला०॥ ८. चउम्मु खे० जै० हे १, २, ३ ला०॥ ९. वेगयाई सं०॥ १०. महिसट्ठाणकरणाणि इ० विना। “मासकरणाणि आसा सिक्खाविति रहचरियादिसु जहा हत्थी सिक्खाविनंति वेलुग्गाहगहिता। उट्ट-गोण-माहिसा उट्ठण-णिवेसणादी। जुद्धाणि एतेसिं चेव मेंढगादीण य। णियुद्धं संधि विसंखलीकरेति ।"चू । “जे आसकरणाणि वा हत्यिकरणाणि वा गोणकरणाणि वा महिसकरणाणि वा उट्टकरणाणि या जाव सूकरकरणाणि वा... हयजुद्धाणि वा गयजुद्धाणि वा गोणमहिसजुद्धाणि वा उजुद्धाणि वा कुकरजुद्धाणि वा तित्तिर. जुद्धाणि वा व[य]जुद्धाणि वा लावयजुद्धाणि वा अद्विजुद्धाणि लट्ठिमुट्ठिजुद्धाणि वा बाहजुद्धाणि वा ता (?) जुद्धाणि वा जाव सूकरजुद्धाणि वा णिउद्घाणि वा उट्ठा(युद्धनियुद्धा?)णि वा चक्खुदंसणपडियाए गच्छति" इति निशीथसूत्रे द्वादशोद्देशके, अत्र चूर्णि:-"आससिक्खावणं भासकरणं, एवं सेसाणि वि। हयो अश्वः, तेषां परस्पतो युद्धं, एवमन्येषामपि । गजादया प्रसिद्धाः, शरीरेण विमध्यमः करटः, रक्तपादः वट्टकः, निखिधूमवर्णः लावकः, अट्ठिमादी प्रसिद्धा। अडियपवडियादिकारणेहिं जुद्धं । सव्वसंधिविक्खोहणं णिजुद्धं । पुव्वं जुद्धेण जुजिउं पच्छा संधीओ विक्खोमिति जत्थ तं जुद्धणिजुद्धं" इति निशीथचूणौँ पृ० ३४८॥११, १२. 'ट्ठाणकरणाणि वा हे १,२,३. ला०॥१३. भासक हे २॥१४. करणाणि वा खं०हे३॥ १५, दृश्यता सू० ६५७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy