SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ एगारसमं अज्झयणं सदसत्तिकओ' [बीयाए चूलाए चउत्थमज्झयणं] ६६९. से भिक्खू वा २ मुंइंगसद्दाणि वा नंदीसद्दाणि वा झलरीसदाणि ५ वा अण्णतराणि वा तहप्पगाराई विरूवरूवाइं वितताई सदाई कण्णसोयपडियाए णो अभिसंधारेजा गमणाए। १. अत्रेदमवधेयम् - चूर्ण्यनुसारेणादौ चतुर्थः रूपसप्तककः, तदनन्तरं पञ्चमः शब्दसप्तैककः । शीलाचार्यविरचितवृत्त्यनुसारेण त्वादौ चतुर्थः शब्दसप्तककः, तदनन्तरं पञ्चमो रूपसप्तककः । अत उभयत्र तदनुसारेण व्याख्या सूत्रपाठश्चोपलभ्यते । “स्थान-निषया-व्युत्सर्ग-शब्द-रूपक्रियाः पराऽन्योन्याःः। पञ्चमहाव्रतदाव्य विमुक्तता सर्वसङ्गेभ्यः ॥ ११७॥” इति प्रशमरतिप्रकरणेऽपि क्रमः। “ठाण णिसीहिगा उच्चारभूमिं गतस्स रूवाइं, तेहिं रागो दोसो वा ण कायव्वो। से भिक्खू वा २ जहावेगयाई रुवाइं, ण सक्का चक्खुविसयमागयं ण दटुं, जं तण्णिमित्तं गमणं तं वज्जेयव्वं । तंजहा- वप्पाणि वा पुव्वभणिताइं, कच्छादी वि य भणेयन्वा।" चू० । “मुइंगेत्यादि, स पूर्वाधिकृतो भिक्षुर्यदि वितत-तत-घन-शुषिररूपांश्चतुर्विधानातोद्यशब्दान् शृणुयात् , ततस्तच्छ्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय, न तदाकर्णनाय गमनं कुर्यादित्यर्थः" शी० । दृश्यतां सू० ६७४ । चूर्णावतावानेव शब्दसप्तैकक:-“एवं सद्दाई पि संखादीणि । तताणि, वीण-ववीसमु(बब्बीसगु)ग्घोसादीणि वितताणि बंभादि। घणाई उजउललक्कुडा। सुसिराइं वंसपव्वगादिपवादीणि । सई सुणेत्ताणं जितो जाति, पिक्खतो वण्णिजंतेसु वा रागादीणि जाति। पंचमं सक्तिक्कगं समत्तं । " चू० ॥ २. मुतिंग खे० जै० सं०॥ ३. इ० विना नंदीझल्लरीसहाणि वा सं० ला० । नंदीमुइंगसहाणि वा झल्लरीसहाणि वा खे० जै० हे १, २, ३। नंदीसहाणि वा नास्ति खं० । “विततं मृदङ्ग-नन्दी-झल्लर्यादि" शी० । “संखसहाणि वा सिंगसदाणि वा संखियसदाणि वा खरमुहिसदाणि वा पोयासदाणि वा परिपिरियासदाणि वा पणवसहाणि वा पडहसद्दाणि वा भंभासदाणि वा होरंभसदाणि वा भेरिसदाणि वा झल्लरीसहाणि वा दुंदुहिसदाणि वा तयाणि वा वितयाणि वा घणाणि वा झुसिराणि वा"-भगवती. ५। ४ । तुलना - “जे भिक्खू मेरिसदाणि वा पणवसद्दाणि वा पडहसद्दाणि वा मुरवसद्दाणि वा मुइंगसहाणि वा एवं नंदि[सहाणि वा] झलरि[सहाणि वा] वल्लरि(हारंभलिरि-प्र०)[सद्दाणि वा] डमरुग[सद्दाणि वा] मत्यसद्दाणि वा धुत्तुंधसदाणि वा गोलुकिसदाणि वा अन्नयराणि वा तहप्पगाराणि विततसहाणि...... वीणासहाणि वा विवंचिसहाणि वा तुणवसहाणि वा बब्बीसगसहाणि वा वीणाइयसहाणि वा तुंबवीणासद्दाणि वा क्रो(झों-प्र०)डयसद्दाणि वा ढंकुणसहाणि वा अन्नयराणि वा तहप्पगाराणि तताणि सद्दाणि..."तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसहाणि वा गोहियसद्दाणि वा मकरियसद्दाणि वा कच्छभिसद्दाणि वा महइसघाणि वा णालियासदाणि वा वालियासदाणि वा अन्नयराणि वा तहप्पगाराणि वा घणसहाणि....""संखसहाणि वा सिंगसहाणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy