SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ सू० ६३७-६४०] बीआ चूला, अट्टमं अज्झयणं ठाणसत्तिक्कयं । २२९ विप्परिकम्मादी, सवियारं ठाणं ठाइस्सामि । पढमा पडिमा । [२] अहावरा दोचा पडिमा - अचित्तं खलु उवसज्जेज्जा, अवलंबेजा, कारण विप्परिकम्मादी, णो सवियारं ठाणं ठाइस्सामि त्ति दोचा पडिमा । [३] अहावरा तच्चा पडिमा- अचित्तं खलु उवसज्जेजों, अवलंबेजा, णो काएण विपरिकम्मादी, णो सवियारं ठाणं ठाइस्सामि त्ति तच्चा पडिमा । [४अहावरा चउत्था पडिमा अचित्तं खलु उवसज्जेज्जा, णो अवलंबेजा, णो कारण "विप्परिकम्मादी, णो सवियारं ठाणं ठाइस्सौमि, वोसट्ठकाए वोसट्टकेसमंसु-लोम-णहे "संणिरुद्धं वा ठाणं ठाइस्सामि ति चउत्था पडिमा । ६३९. इचयाँसिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरेज्जा, णेव किंचि वि वदेजा। . ६४०. एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा जाव जएज्जासि त्ति बेमि । ॥ठाणसत्तिकयं समत्तं ॥ १. विप्परक खे० जै०। विप्परक्क खं० । विपरिक इ०॥ २. विप्पर खे० जै० खं०॥ ३. °यारट्ठाणं खे० सं० ॥ ४. जा णो अवलंबेजा णो काएण खे० जैमू० । जा जो अवलंबेजा काएण जैसं० हे ३। “द्वितीयायां चालम्बनं परिस्पन्दं च वचःकायेन विधत्ते, न परिष्वष्कणमिति। तृतीयायां त्वयं विशेष:-अवलम्बनमेव न परिस्पन्दन-परिष्वष्कणे इति" शीखं० २। “द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये, न पादविहरणमिति। तृतीयायां त्वाकुञ्चनप्रसारणमेव, नावलम्बनपादविहरणे इति" [शीखं० २ विना] शी० ॥ ५. विप्पर खे० जै० ख० । विपरि° इ० ॥ ६. रहाणं जै० सं० ला० ॥ ७. त्ति नास्ति खे० जै० ॥ ८. खलु णो उव खे० जैमू० । खलु णो उवसज्जेजा णो काएण खं० ॥ ९. णो नास्ति सं० । कारण नोहे १, २, ३ इ० ला०॥ १०. विप्पर खे० जै० ख० हे १॥ ११. मि त्ति वो' सं० हे १, २, ३ इ० ला०॥ १२. सुनि' हे १, २ । “संणिरुद्धगामट्ठाणं ठाइस्सामि, कहं सन्निरुद्धं? अप्पजसमि(म-प्र०)ति (?) अप्पतिरियं एगपोग्गलदिट्ठी अणिमिसणथणे विभासियध्वं परूढणह-केस-मंसू । पढमं ठाणसत्तिकयं समाप्तम्" चू० । “चतुर्थ्यां पुनस्रयमपि न विधत्ते । स चैवम्भूतो भवति-व्युत्सृष्टः परिमितं कालं कायो येन स तथा, तथा व्युत्सृष्टं केश-श्मश्रु-लोमनखं येन स तथा। एवम्भूतश्च सम्यग् निरुद्धं स्थानं स्थास्यामीत्येवं प्रतिज्ञाय कायोत्सर्ग प्रतिज्ञाय मेरुरिव निष्प्रकम्पस्तिष्ठेत् , यद्यपि कश्चित् केशायुत्पाटयेत् तथापि स्थानान्न चलेदिति" शी० ।। १३. वा लिखित्वा निष्कासितः सं०॥ १४. °याणं सं०॥ १५. एवं हे १, २, ३ इ० ला० । श्यतां सू० ३३४ ॥ १६. सम्मत्तं प्रथमः(मं इ. जैसं०)हे १, २, ३ इ. जैसं० । पढम सम्मत्तं ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy