SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २२० आयारंगसुत्ते बीए सुयक्खंधे [सू० ६०९एत्ताव ताव उग्गहं गिहिस्सामो, तेण परं विहरिस्सामो । ६०९. से किं पुण तत्थोग्गहंसि एवोग्गहियंसि ? जे तत्थ साहम्मिया संभोइया समणुण्णा उवागच्छेजा जे तेण संयमेसित्तए असणे वा ४ तेण ते साहम्मिया संभोइया समणुण्णा उवणिमंतेज्जा, णो चेव णं पंरपडियाए 'ओगिज्झिय ५ २ उवणिमंतेजा। ६१०. से आगंतारेसु वा जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि १ जे तत्थ साहम्मिया अण्णसंभोइया समणुण्णा उवागच्छेजा जे तेण संयमेसित्तए "पीढे वा फलए वा सेज्जासंथारए वा तेण ते साहम्मिए अण्णसंभोइए सैमणुण्णे उवणिमंतेजा, णो चेव णं पैरपडियाए ओगिहिय २ उवणिमंतेजा। ६११. से आगंतारेसु वा जाव से किं पुण तत्थोग्गहंसि एवोग्गहियसि ? "जे तत्थ गाहावतीण वा गाहावतिपुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा णहच्छेदणए वा तं अप्पणो एगस्स अट्ठाए पडिहारियं जाइत्ता णो अण्णमण्णस्स देज वा अणुपदेज वा, सयं करणिजं ति कट्ट से तमादाए तत्थ १. दृश्यतां सू० ४४५॥ २. उग्गहं गिहि खं० हे २ ला० ॥ ३. " समणुण्णो, ण तेण समं असंखणं, ण वा एगल्लविहारी, परवेयावडिया परसंतिएणं" चू० । “समनोज्ञा उद्युक्तविहारिण १५ उपागच्छेयुः, ते चैवभूता ये तेनेव साधुना परलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, ताश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेत् ,......."न चैव परवडियाए त्ति, परानीतं यदशनादि तद् भृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत्” शी० ॥ ४. उवग° खे. जै० खं० ॥ ५. प्रतिषु पाठाः-मेसित्ताए खं० । दृश्यतां सू० ६१० । मेसितए खे० जै० । मेसित्ताते सं०। मेसिय(या हे १)ए हे १, २, ३ इ० ला० ॥ ६. भसणं वा हे १, २, ३ इ० ला० ॥ ७. ते नास्ति सं० हे १, २ ला०॥ ८. उव नास्ति हे १, २ ला० । दृश्यता सू० ६१० टि० १७ ॥ ९. परवेयावडियाते इ० चू० । दृश्यतां सू० ६०९ टि० ३ सू० ६१० टि०१६॥ १०. उग्गिज्झिय खे० जै०। अत्र ओगिज्झिय २ इत्यस्य भोगिझिय पगिज्झिय इत्यर्थो भाति। टि. १७ अनुसारेण तु ओगिज्झिय ओगिज्झिय इत्यपि भवेत् । दृश्यतां टि. १७॥ ११. मेसिय(या हे १)ए हे १,२,३ ला०। मेवेसियत्तते इ.। दृश्यतां सू० ६०९॥ १२. पीढं वा खे० जै० ख०। पीढं वा फलग वा सं०॥ १३. सेजाए वा संथा खे० जै० ख०। सेजाए वा संथारएण वा सं०। “अण्णसंभोइए पीठएण वा फलएण वा सेजासंथारएण वा उवणिमंतेज" चू०॥ १४. °म्मियाए हे १, २ ला०॥ १५. समणुचे वा उव इ०॥ १६. परवेयावडियाते इ०। दृश्यतां सू० ६०९टि० ३, ९॥ १७. उग्गिझिय २ जै०। भोगिण्हिय २ सं० ला०। उगिण्हिय उनिमंतेजा हे । उगिहिय णिमंतेजा इ०। उगिण्हिय उगिहिय निमंतेजा हे २, ३ । दृश्यता सू० ६०९ टि० ८, १०॥ १८. जे ते गाहा इ०॥ १९. पाडि° इ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy