SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आयारंगसुत्ते बीए सुयक्वंधे [सू० ५९९णो साहु भवति । से पुवामेव अलोएजा-आउसो ! ति वा, भइणी ! ति वा, णो खलु मे कप्पति आधाकम्मिए असणे वा ४ भोत्तए वा पायए वा, मा उवकरेहि, माँ उवक्खडेहि, अभिकंखसि मे दाउं एमेव दलयाहि । से सेवं वंदतस्स परो असणं वा ४ उवकरेत्ता उवक्खडेत्ता सपाणं सभोयणं पडिग्गहगं दलएज्जा, तह५ प्पगारं पडिग्गहगं अफासुयं जाव णो पडिगाहेजा। ५९९. सिया पैरो णेत्ता पडिग्गंहगं णिसिरेज्जा, से पुवामेव आलोएजाआउसो! ति वा, भइणी! ति वा, तुमं चेव णं संतियं पडिग्गॅहगं अंतोअंतेणं पडिलेहिस्सामि । केवली बूया- आयाणमेयं, अंतो पडिग्गहगंसि पाणाणि वा बीयाणि वा हरियाणि वा, अह भिक्खूणं पुव्वोवदिट्ठा ४ जं पुवामेव पडिग्गहगं १० अंतोअंतेणं पडिलेहेजा। ६०० सअंडादी सव्वे आलावगा जहा वैत्थेसणाए, णाणत्तं "तेल्लेण वा घएण वा णवणीएण वा वसाए वा सिणाणादि जाव अण्णतरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय २ पमन्जिय २ ततो संजयामेव आमज्जेज वा [जाव पयावेज वा] । ६०१. ऐयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं * "ज १५ सबढेहिं सहितेहिं सदा जएजासि ति बेमि * । ॥ पात्रैषणायां प्रथम उद्देशकः समाप्तः॥ [बीओ उद्देसओ] ६०२. से भिक्खू वा २ गाहावकुलं पिंडवातपडियाए पविसमाणे पुव्वामेव पेहाए पडिग्गहगं, अवहट्ट पाणे, पमन्जिय रयं, ततो संजयामेव गाहावतिकुलं १. णो नास्ति हे १, २, ३ इ० ला० ॥ २. त्ति खं० सं० विना ॥ ३. मा उवक्खडेहि नास्ति खे० जै० सं० ख०॥ ४. गहं इ०॥ ५. परो उवणेत्ता खे० जै० सं० ख०॥ ६. गहं हे ३ इ० ॥ ७. °ग्गहं इ० ॥ ८. गहंसि हे १, २, ३ इ० ला० ॥ ९. दृश्यतां सू० ५६७॥ १०. दृश्यतां सू० ५६९-५७९॥ ११. सू० ५९७॥ १२. आमजेजा। खं० । दृश्यतां सू० ६०४, ३५३, ५७९ ॥ १३. अह भिक्खुस्स वा खं०। दृश्यतां सू० ३३४ ॥ १४. * * एतदन्तर्गतः पाठो नास्ति हे १, २ इ० ला०॥ १५. पविढे समाणे खं० चू० । “गाहावतिकुलं पविट्रे पेहाए पडिलेहित्त. पडिग्गहिहयाओ अवहट्ट पाणे अवणेत्त. रयं पमजिय" चू० । “से इत्यादि, स भिक्षुहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशन् पूर्वमेव प्रत्युपेक्ष्य पतद्ग्रहम् , तत्र च यदि प्राणिनः पश्येत् ततस्तान आहृत्य निष्कृष्य (निष्कृत्य -प्र०) त्यक्त्वेत्यर्थः तथा प्रमृज्य च रजः, ततः संयत एव गृहपतिकुलं प्रविशेद्वा निष्कामेद्वा" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy