SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पंचमं अज्झयणं 'वत्थेसणा' [पढमो उद्देसओ] ५५३. से भिक्खू वा २ अभिकंखेज्जा वत्थं एसित्तए । से जं पुण वत्थं जाणेज्जा, तंजहा - जंगियं वा भंगियं वा साणयं वा पोतगं वा खोमियं वा ५ तूलकडं वा, तहप्पगारं वत्थं जे णिग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघयणे से एंगं वत्थं धारेजा, णो बितियं । ___ जा णिग्गंथी सा चत्तारि संघाडीओ धारेज्जा - एगं दुहत्थवित्थारं, दो तिहत्थवित्थाराओ, एगं चउहत्थवित्थारं। तहप्पगारेहिं वत्थेहिं असंविजमाणेहिं अह पच्छा एगमेगं संसीवेजा। ५५४. से भिक्खू वा २ परं अद्धजोयणमेराए वत्थपडियाए नो अभिसंधारेज्जा गमणाए। ५५५. से भिक्खू वा २ से जं पुण वत्थं जाणेज्जा अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाई जहा 'पिंडेसणाए भौणियव्वं, एवं बहवे साहम्मिया, एगं साहम्मिणिं, बहवे साहम्मिणीओ, बहवे सैमण-माहण तहेव पुरिसंतरकैडें जधा १५ पिंडेसणाए। १. "भाववत्थसंरक्षणार्थ दव्ववत्थेणाहिगारो सीद-दंस-मसगादीणं च परित्राणाथै। जंगमाज्जातं जंगियं अमिलं उद्यीणं, भंगियं अयसिमादी, सणवं(सगवं प्र०) सणवागादि, त्थगं(पत्तगं?) तालसरिसं संघातिज्जति तालसूति वा, खोमियं थूलकडं कप्पति, सण्हं ण कप्पति, तूलकडं वा उण्णिय ओट्टियादि" चू० । “जंगियं ति जङ्गमोष्ट्रायूर्णानिष्पन्नम् , तथा भंगियं ति नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नम् , तथा साणयं ति सणवल्कलनिष्पन्नम् , पो(प-प्र.)त्तगं ति ताड्यादिपत्रसंघातनिष्पन्नम् , खोमियं ति कार्पासिकम् , तूलकडं ति अर्कादितूलनिष्पन्नम् ।" शी०॥ २. पत्तगं खेसं० सं० इ० । दृश्यतां सू० ५५९ ॥ ३. वत्थं वा जे निसं०। वत्थं से निखं० हे १, २, ३ इ० ला० । “तथाप्रकारमन्यदपि वस्त्रं धारयेदित्युत्तरेण सम्बन्धः । "तत्र यस्तरुणो निर्ग्रन्थः साधुयौवने वर्तते "स"साधुरेकं वस्त्रं धारयेत्” शी० ॥ ४. एगवत्थं खे० जै० सं० हे ३॥ ५. रं एएहिं भविजमाणेहिं हे १, २, ३ इ० ला०॥ ६. संसिव्वेजा खे० जै०। संसिवेजा खं० । “अथ पश्चादेकमेकेन सार्ध सीव्येदिति” शी० ॥ ७. संथा हे २ ला० । ८. अस्सियपडि° सं० ॥ ९. दृश्यतां सू० ३३१॥ १०. भाणियव्वं नास्ति हे १, २, ३ इ० ला० ॥ ११. दृश्यता सू० ३३२ ॥ १२. कडा जहा खे० जै० सं० । कडा जधा खं० । दृश्यतां सू० ५५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy