SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला। ६११ तस्स मुसावादस्मिं वदामि । सो तस्सा रचिया अच्चयेन भोगे अदिन्नं येव परिभुञ्जति । इदं तस्स अदिनादानस्मि वदामि । एवं खो, विसाखे, निगण्ठपोसथो होति । एवं उपवुत्थो खो, विसाखे, निगण्ठपोसथो न महप्फलो होति न महानिसंसो न महाजुतिको न महाविप्फारो। कथं च, विसाखे, अरियुपोसयो होति ? उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति । कथं च, विसाखे, उपक्किलिठुस्स चित्तस्स; उपक्कमेन परियोदपना होति ? इध, विसाखे, अरियसावको तथागतं अनुस्सरति-' इति पि सो भगवा अरहं सम्मासम्बुद्धो विजाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सस्था देवमनुस्सानं बुद्धो भगवा ति । तस्स तथागतं अनुस्सरतो चित्तं पसीदति, पामोज उप्पजति। ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स सीसस्स उपक्कमेन परियोदपना होति।' इति अगुत्तरनिकाये ३।७१०। पृ० १९०-१९१॥ पृ० १३६ पं० ८ रूवसंपन्ने...। तुला-" चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो ? रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नो-इमे खो, भिक्खवे, चत्तारो पुमाला सन्तो संविज्जमाना लोकस्मिं ति। ये च रूपे पमाणिंसु, ये च घोसेन अन्वगू। छन्दरागवसूपेता, नाभिजानन्ति ते जना॥ अज्झत्तं च न जानाति, बहिद्धा च न पस्सति । समन्तावरणो बालो, स वे घोसेन वुटहति ॥ अज्झत्तं च न जानाति, बहिद्धा च विपस्सति । बहिद्धा फलदस्तावि, सो पि घोसेन वुय्हति ॥ अज्झत्तं च पजानाति, बहिद्धा च विपस्सति । विनीवरणदस्सावी, न सो घोसेन वुय्हती ति॥" इति अंगुत्तरनिकाये ४।७।५। पृ० ७५ ॥ पृ० १४१ पं० ४ चउहिं ठाणेहिं लोउजोते...। तुला- “एकपुम्गलो, भिक्खवे, लोके उप्पज्जमानो उपज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । कतमो एकपुगग्गलो तथागतो अरहं सम्मासम्बुद्धो। अयं खो, भिक्खवे, एकपुग्गलो लोके उप्पज्जमानो उपज्जति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अस्थाय हिताय सुखाय देवमनुस्सानं ति। एकपुग्गलस्स, भिक्खवे, पातुभावो दुल्लभो लोकस्मिं । कतमस्स एकपुग्गलस्स १ तथागतस्स अरहतो सम्मासम्बुद्धस्स । इमस्स खो, भिक्खवे, एकपुग्गलस्स पातुभावो दुल्लभो लोकस्मिं ति । एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्तो। कतमो एकपुरगलो ? तथागतो अरहं सम्मासम्बुद्धो । अयं खो, भिक्खवे, एकपुम्गलो लोके उप्पज्जमानो उप्पज्जति अच्छरिय मनुस्सो ति । एकपुग्गलस्स, भिक्खवे, कालकिरिया बहुनो जनस्स अनुतप्पा होति । कतमस्स एकपुगलस्स ? तथागतस्स अरहतो सम्मासम्बुद्धस्स । इमस्स खो, भिक्सवे, एकपुग्गलस्स कालकिरिया बहुनो जनस्स अनुतप्पा होती ति। __ एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति अदुतियो असहायो अप्पटिमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो असमो असमसमो द्विपदानं अग्गो। कतमो एकपुग्गलो १ तथागतो अरहं सम्मासम्बुद्धो। अयं खो, भिक्खवे, एकपुग्गलो लोके उप्पज्जमानो उप्पज्जति अदुतियो असहायो अप्पटिमो अप्पटिसमो अप्पटिभागो अप्पटिपुग्गलो असमो असमसमो द्विपदानं अम्गो ति। __ एकपुग्गलस्स, भिक्खवे, पातुभावा महतो चक्खुस्स पातुभावो होति, महतो आलोकस्स पातुभावो होति, महतो ओभासस्स पातुभावो होति, छन्नं अनुचरियानं पातुभावो होति, चतुन्नं पटिसम्भिदानं सच्छिकिरिया होति, अनेकधातुपटिवेधो होति, नानाधातुपटिवेधो होति, विजाविमुत्तिफलसच्छिकिरिया होति, सीतापत्ति कलसच्छिकिरिया होति, सकदागामिफलसच्छिकिरिया होति, अनागामिफलसच्छिकिरिया होति, अरहत्तफलसच्छिकिरिया होति । कतमस्स एकपुमालस्स १ तथागतस्स अरहतो सम्मासम्बुद्धस्स।" इति अगुत्तरनिकाये १११३११-१७/ पृ० २२-२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy