SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ बौद्धपालि त्रिपिटक तुला । ६०७ सन्ति, भिक्खवे, सत्ता सन्त्रसो आकिञ्चञ्ञायतनं समतिकम्म नेवसञ्ञानासञ्ञायतनूपगा । अयं नवमो सत्तावासो। इमे खो, भिक्खवे, नव सत्तावाद्या ति ॥” इति मङ्गुत्तरनिकाये ९|३|४| पृ० ४२ ॥ पृ० १०९० ४ अज्जववहारे । तुला - " चत्तारोमे, भिक्खवे, अनरियवोहारा । कतमे चचारो १ अदि दिवादिता, असुते सुतवादिता, अमुते मुतवादिता, अविज्ञाते विञ्ञातवादिता - इमे खो, भिक्खवे, चत्तारो अनरियवोहारा ति । चारोमे, भिक्खवे, अरियवोहारा । कतमे चत्तारो ? अदिट्ठे अदिट्ठवादिता, असुते असुतवादिता, अमुते अमुतवादिता, अविज्ञाते अविज्ञातवादिता – इमे खो, भिक्खवे चत्तारो अरियवोहारा ति । चत्तारोमे, भिक्खवे, अनरियवोहारा । कतमे चत्तारो १ दिट्ठे अदिट्ठवादिता, सुते असुतवादिता, ते अमुतवादिता, विज्ञाते अविज्ञातवादिता इमे खो, भिक्खवे, चत्तारो अनरियवोहारा ति । चत्तारोमे, भिक्खवे, अरियवोहारा । कतमे चत्तारो ! दिट्ठे दिट्ठवादिता, सुते सुतवादिता, मुते मुतवादिता, विज्ञाते विञ्ञातवादिता - इमे खो, भिक्खवे, चत्तारो अरियबोहारा ति । ” इति अंगुत्तरनिकाये ४।२५।८-११। पृ० २६०-२६१ ॥ पृ० १०९ पं० चत्तारि उसभा " • । तुला - " १. चत्तारोमे भिक्खवे बलीबद्दा । कतमे चत्तारो ? सगवचण्डो नो परगवचण्डो, परगवचण्डो नो सगवचण्डो, सगबचण्डो च परगवचण्डो 'च, नेव सगवचण्डो नो परगवचण्डो – इमे खो, भिक्खवे, चतारो वलीवद्दा । एवमेव खो, भिक्खवे, चत्तारो वलीबद्दपमा पुम्गला सन्तो संविज्जमाना लोकस्मि । कत्तमे चत्तारो १ सगवचण्डो नो परगवचण्डो, परगवचण्डो नो सगवचण्डो, सगवचण्डो च परगवचण्डो च, नेव सगवचण्डो नो परगवचण्डो । २. “ कथं च, भिक्खवे, पुग्गलो सगवचण्डो होति, नो परगवचण्डो ? इध भिक्खवे, एकच्चो पुग्गलो सकपरिसं उब्बेजेता होति, नो परपरिसं । एवं खो, भिक्खवे, पुग्गलो सगवचण्डो होति, नो परगवचण्डो। सेय्यथापि सो, भिक्खवे, बलीवद्दो सगवचण्डो, नो परगवचण्डो; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । ३. कथं च, भिक्खवे, पुग्गलो परगवचण्डो होति, नो सगवचण्डो ? इध, भिक्खवे, एकच्चो पुग्गलो परपरिसं उब्बेजेता होति, नो सकपरिसं । एवं खो, भिक्खवे, पुग्गलो परगवचण्डो होति, नो सगवचण्डो । सेय्यथापि सो, भिक्खवे, वलीवद्दो परगवचण्डो, नो सगवचण्डो, तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि । ४. " कथं च भिक्खवे, पुग्गलो सगवचण्डो च होति परगवचण्डो चं ? इध, भिक्खवे, एकच्चो पुगग्लो सकपरिसं उब्बेजेता होति परपरिसं च । एवं खो, भिक्खवे, पुग्गलो सगवचण्डो च होति परगवचण्डो । च। सेय्यथापि सो, भिक्खवे, बलीबद्दो सगवचण्डो च परगवचण्डो च; तथूपमाहं, भिक्खवे, इमं पुलं वदामि । ५. " कथं च भिक्खवे, पुग्गलो नेव सगवचण्डो होति नो परगवचण्डो ? इध, भिक्खवे, एकच्चो पुग्गल नेव सकपरिसं उब्बेजेता होति, नो परपरिसं च । एवं खो, भिक्खवे, पुग्गलो नेव सगवचण्डो होति, नो परगवचण्डी । सेय्यथापि सो, भिक्खवे, बलीवद्दो नेव सगवचण्डो, नो परगवचण्डो, तथूपमाई, भिक्खवे, इमं पुग्गलं वदामि । इमे खो, भिक्खवे, चत्तारो वलीबदूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि ति । " इति अंगुत्तरनिकाये ४।१११८| पृ० ११४ - ११५ ॥ पृ० १११ पं० १३ चत्तारि विकहाओ। तुला - " एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन सम्बहुला भिक्खू पच्छाभत्तं पिण्डपातपटिक्कन्ता उपट्ठानसालायं सन्निखिन्ना सन्निपतिता अनेकविहितं तिरच्छानकथं कथं अनुयुत्ता विहरन्ति, सेय्यथीदं— राजकथं चोरकथं महामत्तकथं सेनाकथं भयकथं युद्धकथं अन्नकथं पानकथं वत्थकथं सयनकथं मालाकथं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy