SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ १५८] ४७९ समवायंगसुत्त एरवए वासे तित्थकरणामाई। सुमंगले अत्थसिद्धे य, णेव्वाणे य महाजसे । धम्मज्झए य अरहा, आगमेसोण होक्खति ॥ १६२॥ 'सिरिचंदे पुप्फकेऊ य, महाचंदे य केवली । सुयसागरे य अरहा, आगमेसाण होक्खती ॥१६३॥ 'सिद्धत्थे पुण्णघोसे य, महाघोसे य केवली । संचसेणे य अरहा, अणंतविजए इ य ॥१६४॥ सूरसेणे महासेणे, देवसेणे य केवली । सव्वाणंदे य अरहा, 'देवउत्ते य "होक्खती ॥ १६५ ॥ सुपासे सुव्वते अरहा, महासुक्खे य कोसले । * "देवाणंदे अरहा णं विजये विमल उत्तरे ॥ १६६ ॥ अरहा अरहा य महायसे । देवोववाए * अरहा ऑगमेस्साण होक्खती ॥ १६७ ॥ एए वुत्ता चेउव्वीसं, ऐरेवतवासम्मि केवली । ऑगमेसाण होक्खंति, धम्मतित्थस्स देसगा ॥ १६८॥ बारस चक्कवट्टिपितरो मातरो चक्कवट्टिइत्थीरयणा भविस्संति, नव १५ १. अथिसिद्ध य जे० । अ सिद्धत्थे मु.॥ * या जे१॥ २,५. मेस्साण जे०॥ ३. इत आरभ्य देवउत्ते य होक्खती इतिपर्यन्तः पाठः ख० मध्ये द्विर्भूतः ॥ ४. या खं• हे १ ला २। य नास्ति मु०॥ ६. खं० मध्ये प्रथमे पाठे सिद्धत्थे इति, द्वितीये तु सिद्धे य इति पाठः । दृश्यतां टि. ३॥ ७. खं० मध्ये प्रथमे पाठे सञ्चसेणे इति द्वितीये तु सव्वसेणे इति पाठः । सव्वसेणे जे. जे१ हे १ ला १, २ । दृश्यतां टि. ३ । प्रवचनसारोद्धारे [गा.३.१] सव्वसेणे इति पाठः, तद्वृत्तौ तु सत्यसेन इति व्याख्यातम् ॥ ८. अरहा आगमिस्साण होक्खई ॥ ८९॥ सूरसेणे य अरहा महासेणे य केवली मु०॥ * देवसेणे नास्ति जे१॥ ९. देवहुत्ते हे २ । देवदत्ते हे १ ला २॥ १०. खं० मध्ये प्रथमे पाठे होक्खति इति, द्वितीये तु होक्खती इति। दृश्यतां टि. ३ ॥ ११. जे० विना अरहा महासुक्के य य सुकोसले खं० । अरहा महासुक्के य कोसले हे २ । अरहा अरहा य सुकोसले ला १। अरहा अरहे य सुकोसले मु०। अरहा य सुकोसले जे१ हे १ ला २॥ १२. * * एतदन्तर्गतपाठस्थाने-देवाणंदे [य हे २] अरहा अणंतविजए ति य। विमले उत्तरे अरहा अरहा य महाबले। देवोववाए जे० विना। अरहा अणंतविजए आगमिस्सेण होक्खई ॥ ९१ ॥ विमले उत्तरे भरहा अरहा य महाबले। देवाणंदे य मु०॥ १३. मेसाण खं० जे१ हे १ ला २ । मिस्सेण मु०॥ १४. अत्र विभिन्नेषु पाठेषु चतुर्विंशतिसंख्यायां भूयान् विसंवादो वर्तते, अष्टमे परिशिष्टे द्रष्टव्यम् ॥ १५. एरवयम्मि मु.॥ १६. मेसाणं जे० । °मिस्साण मु.॥ १७. हस्तलिखितादर्शेषु क्वचिदप्यनुपलभ्यमान ईदृशः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy