SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ४२७. १०६] समवायंगसुत्ते २५०-३००-३५०-४०० टाणाई। असुरकुमाराणं देवाणं पासायवडेंसगा अड्डाइजाई जोयणसयाई उडूंउच्चत्तेणं पण्णत्ता। .१०४. १०४. सुमती णं अरहा तिणि धणुसयाइं उडूंउच्चत्तेणं होत्था। अरिट्ठनेमी णं अरहा तिण्णि वाससयाई कुमारमज्झावसित्ता मुंडे भवित्ता ५ जाव पव्वतिते। वेमाणियाणं देवाणं विमाणपागारा तिण्णि 'तिण्णि जोयणसताई उडूं. उच्चतेणं पण्णत्ता। समणस्स णं भगवतो महावीरस्स तिन्नि सयाणि चोदसपुवीणं होत्था । पंचधणुसतियस्स णं अंतिमसारीरियस्स सिद्धिगतस्स सातिरेगाणि तिणि १० धणुसयाणि जीवप्पदेसोगाहणा पण्णत्ता । .१०५. १०५. पासस्स णं अरहतो पुरिसादाणीयस्स अद्भुट्ठाइं सयाइं चोदसपुवीणं होत्था । अभिनंदणे णं अरहा अद्भुट्ठाई धणुसयाई उडूंउच्चत्तेणं होत्था। .१०६. १०६. संभवे णं अरहा चत्तारि धणुसताई उडूंउच्चत्तेणं होत्था । सव्वे वि णं णिसभ-नीलवंता वासहरपव्वया चत्तारि चत्तारि जोयणसताई उच्उच्चत्तेणं, चत्तारि चत्तारि गाउयसताई उव्वेधेणं पण्णत्ता। सव्वे वि यं णं वक्खारपव्वया णिसभ-नीलवंतवासहरर्पव्वयं तेणं चत्तारि २० चत्तारि जोयणसताई उइँउच्चत्तेणं, चत्तारि चत्तारि गाउयसताइ उव्वेधेणं पण्णत्ता। १. कुमारमझे व हे २ । कुमारवासमझे व मु० ॥ २. इदमेकं 'तिण्णि' इति पदं नास्ति जे. खं०॥ ३. णं नास्ति ख० जे० ॥ ४. वीणं संपया होत्था मु०॥ ५. णेलवंता जे० खमू० हे १ ला २ । नीलवंत खंसं० ॥ ६. य नास्ति मु० ॥ ७. °वंता खं० हे २ ला १॥ ८. °पव्वयए णं मुः। दृश्यतां सू० १०८ । “वक्षस्कारपर्वता एकमेरुप्रतिबद्धा विंशतिः, ते च वर्षधरासत्तौ चतुःशतोच्चाः शीतादिनदीप्रत्यासत्तो मेरुप्रत्यासत्तौ च पञ्चशतोच्चाः"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy