SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४०१ समवायंगसुत्ते ४८-४९-५० ट्ठाणाई। .४८. ४८. एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अडयालीसं पट्टणसहस्सा पण्णत्ता। धम्मस्त णं अरहतो अंडयालीसं गणा अडयालीसं गणहरा होत्था। सूरमंडले णं अडयालीसं एकसट्ठिभागे जोयणस्स विक्खंभेणं पण्णत्ते। .४९. - ४९. सैत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णाए रातिदिएहिं छण्णउँएण भिक्खासतेणं अहासुत्तं औराहिया भवइ । देवकुरु-उत्तरकुरासु णं मणुया एकूणपण्णाए रातिदिएहिं संपत्तजोव्व॑णा भवंति। तेइंदियाणं उक्कोसेणं एकूणपण्णं रातिंदिया ठिती पण्णत्ता .५०. ५०. मुणिसुब्बयस्स णं अरहतो पंचासं अज्जियासाहस्सीतो होत्था। अणंती णं अरहा पण्णासं धणूई उडूंउच्चत्तेणं होत्था। पुरिसोत्तमे णं वासुदेवे पण्णासं धणूई उडूंउच्चत्तेणं होत्था। सव्वे वि णं दीहवेयडा मूले पण्णासं २ जोयणाणि विक्खंभेणं पण्णत्ता। १५ १. " इह अष्टचत्वारिंशद् गणा गगधराश्चोक्ताः, भावश्यके तु त्रिचत्वारिंशत् पठयन्ते, तदिदं मतान्तरमिति"-अटी०॥ २. सत्तसत्तमियाए णं भिक्खुपडिमाए मु.। “सत्तसत्तमिया णं......"सप्तसप्तमिका"-अटी.॥ ३. उइतेण य भिक्खा खं० हे १,२ ला १, २। °उएण य भिक्खा' T। °उइभिक्खा मु० । “छनउएणं भिक्खासएणं ति प्रथमे दिनसप्तके प्रतिदिनमेकोत्तरया भिक्षावृद्धया अष्टाविंशतिभिक्षा भवन्ति, एवं च सप्तस्वपि षण्णवतं भिक्षाशतं भवति, अथवा प्रतिसप्तकमेकोत्तरया वृद्धया यथोक्तं भिक्षामानं भवति"-अटी० ॥ ४. जाव आरा मु०। भाराहिया भवइ नास्ति जेमू० ला १ अटी०। “महासुत्तं ति यथासूत्रं यथागमं 'सम्यक् कायेन ('सम्यग् न्यायेन-जे. खं०) स्पृष्टा भवति' इति शेषो द्रष्टव्यः"-अटी०॥ ५. कुरुएसु मु०॥६. संपन्न मु०। "संपत्तजोव्वणा भवंति त्ति न मातापितपरिपालनामपेक्षन्त इत्यर्थः"-अटी० ॥ ७. जोवणा जे०॥ ८. °पण्णरातिं जे० हे १ ला २। °पना राई हे २ मु० ॥ ९. अगंते णं मु०। अगत्ते गं हे २। अगंतस्स गं हे १ ला २। " स्यादनन्तजिदनन्तः" इति अभिधानचिन्तामणौ श्लो. २९ ॥ स. २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy