SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ३६६ समवायंगसुत्ते एकवीसट्टाणं। . [सू० २१जाव अभिक्खणं अभिक्खणं सीतोदयवियडवग्धारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले । णियट्टिबादरस्स णं खवित सत्तयस्स मोहणिजस्स एकवीसं कैम्मंसा संतकम्म पण्णता, तंजहा—अपञ्चक्खाणकसाए कोहे, एवं माणे माया लोभे । पच्चक्खाणकसाए कोहे, एवं माणे माया लोभे । संजलणे कोधे, एवं माणे माया लोभे । इस्थिवेदे, पुमवेदे, णपुंसयवेदे, हासे, अरति, रति, भय, सोके, दुगुंछा। __एकमेक्काए णं ओसप्पिणीए पंचम-छट्ठीतो समातो एकवीसं एकवीसं वाससहस्साई कालेणं पण्णत्तातो, तंजहा-दूसमा, दूसमदूसमा य । चेतेमाणे सबले, जीवपइट्ठिए सपाणे सबीए सहरिए सउत्तिंगे पणगदगमट्टीमक्कडासंताणए तहप्पगारे ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सबले, भाउट्टिाए मूलभोअणं वा कंदभोगणं वा तयाभोमणं वा पवालभोयणं वा पुप्फभोयणं वा फलभोयणं वा हरियभोयणं वा भुंजमाणे सबले, अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले, अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सबले, अभिक्खणं २ मु०। “औद्देशिकं क्रीतमाहत्य दीयमानं भुञानः, उपलक्षणत्वात् पामिच्चाच्छेद्यानिसृष्टग्रहणपीह द्रष्टव्यमिति ६। यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि-अभीक्ष्णं २ प्रत्याख्याय अशनादि भुजानः । अन्तः षण्णां मासानामेकतो गणाद् गणमन्यं संक्रामन् ८। अन्तर्मासस्य त्रीनुदकलेपान् कुर्वन् , उदकलेपश्च नाभिप्रमाणजलावगाहनमिति ९। अन्तर्मासस्य त्रीणि मायास्थानानि, स्थानमिति मेदः १०। राजपिण्डं भुञ्जानः ११। आकुठ्या प्राणातिपातं कुर्वन् उपेत्य पृथिव्यादिकं हिंसन्नित्यर्थः १२। आकुट्या मृषावादं वदन् १३ । अदत्तादानं गृह्णन् १४। आकुत्यैत्र अनन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकीं वा चेतयन् , कायोत्सर्ग स्वाध्यायभूमि वा कुर्वन्नित्यर्थः १५। एवमाकुड्या सस्निग्धसरजस्कायां पृथिव्या चितवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि, कोला घुणाः, तेषामावासः १६। अन्यस्मिंश्व तथाप्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् १७। आकुठ्या मूलकन्दादि भुजानः १८। अन्तः संवत्सरस्य दशोदकलेपान् कुर्वन् १९। तथाऽन्तः संवत्सरस्य दश मायास्थानानि च २०। तथा अभीक्ष्णं पौनःपुण्येन शीतोदकलक्षणं यद् विकटं जलं तेन व्यापारितो व्याप्तो यः पाणिः हस्तः स तथा तेनाशनादि प्रगृह्य भुञ्जानः शबल इत्येकविंशतितमः"-अटी.॥ १. विग्धारि जे०॥ २.स्स कम्मरस एकवीस मु०॥ ३. कम्मंसा नास्ति खं० लासं १॥ ४. कम्मा खं.हे २ मु०। “मोहनीयस्य कर्मण एकविंशतिः कर्माशा अप्रत्याख्यानादिकषायद्वादशक-नोकषायनवकरूपा उत्तरप्रकृतयः सत्कर्म सत्तावस्थं कर्म प्रज्ञप्तमिति"-अटी.॥ ५. कोहे अपञ्चक्खाणकसाए माणे अपच्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे, पञ्चक्खाणावरणकसाए कोहे पञ्चक्खाणावरणकसाए माणे पञ्चक्खाणावरणकसाए माया पञ्चक्खाणावरणकसाए लोभे इस्थिवेदे पुंवेदे गपुंचेदे हासे भरतिरतिभयसोगदुगुंछा। एकमेक्काए गं मोसप्पिणीए पंचमछट्ठामो समाओ एकवीसं एकवीसं वाससहस्साइं कालेणं प० तं० दूसमा दूसमदूसमा, एगमेगाए गं उस्सप्पिणीए पढमबितिमाओ समाओ एकवीसं एकवीसं वाससहस्साई कालेगं प० त० दूसमदूसमाए दूसमाए य मु०॥ ६. पुंवेदे हे १ ला २। ७. छटातो ला १॥ ८. वीसं वाससहस्साई खं० जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy