SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ १०] समवायंगसुते दसट्टाणं । नवं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवणं नवहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति । [५] संतेगतिया भवसिद्धिया जीवा जे नवहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणंमंतं करेस्संति ॥ .१०. [१] दसविहे समणधम्मे पण्णत्ते, तंजहा — खंती १, मुत्ती २, अज्जवे ३, मद्दवे ४, लाघवे ५, सच्चे ६, संजमे ७, तवे ८, चियाते ९, बंभचेरवासे १० । दस चित्तसमाहिट्ठाणा पण्णत्ता, तंजहा - धम्मचिंता वा से असमुप्पण्णपुव्वा समुपज्जेज्जा सव्वं धम्मं जाणित्तए १, सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्ज्ञेज्जा अहातचं सुमिणं पासित्तए २, सण्णिनाणे वा से असमुप्पण्णपुव्वे १० समुपज्जा पुव्वभवे सुमरित्तए ३, देवदसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा दिव्वं देविडूिं दिव्वं देवजुतिं दिव्वं देवाणुभावं पात्तिए ४, असमुप्पण्णपुव्वे समुप्पज्जेज्जा ओहिणा लोगं जाणित्तए ५, असमुप्पण्णपुव्वे समुप्पज्जेज्जा ओहिणा लोगं पासित्तए ६, असमुप्पण्णपुव्वे समुप्पज्जेज्जा मणोगए भावे जाणित्तए ७, असमुप्पण्णपुव्वे समुपज्जेज्जा केवलं लोगं जाणित्तए ८, केवलदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा केवलं लोयं पासित्तए ९, केवैलिमरणं वा मरेजा सव्वदुक्ख पहाणार १० । ओहिनाणे वा से ओहिदंसणे वा से मणपज्जवनाणे वा से केवलनाणे वा से १५ मंदरे णं पव्वते मूले र्दंस जोयणसहस्साइं विक्खंभेणं पण्णत्ते । अरहा णं अरिनेमी दस घणूइं उड्ढउच्चत्तेणं होत्था । कॅण्हे णं वासुदेवे दस धणूइं उडुंउच्चत्तेणं होत्था । रामे णं बलदेवे दस घणूइं उड्ढउच्चत्तेणं होत्था । Jain Education International १. अंतं खं० ॥ २. जहा हे २ ॥ ३. सुजाणं खं० हे १ ला २ । सुजाणं अटीपा० । "स्वमं स्वप्नफलमुपचारात् तं द्रष्टुं ज्ञातुम्" । क्वचित् सुजाणं ति पाठः, तत्रावितथमवश्यंभावि सुयानं सुगतिं द्रष्टुं ज्ञातुं सुज्ञानं वा भाविशुभार्थपरिच्छेदं संवेदितुमिति' - अटी ● ॥ ४. केवल हे २ विना । "केवलिमरणं वा म्रियेत कुर्यात् इत्यर्थः किमर्थम् ? अत आह— सर्वदुःखप्राणायेति” – अटी० ॥ ५. दृश्यतां स्थानाङ्गे सू० ७१९ ॥ ६. दह खं० जे० है १ ला २ ॥ ७ दृश्यतां स्थानाने सु० ७३५ ॥ ८. दृश्यतां स्थानाङ्गे सू० ७३५ ॥ " ३४३ For Private & Personal Use Only ,, ५ २० www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy