SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३२० ठाणंगसुत्ते [सू० ७७७पडिहते पडिणियत्तति, पडिणियत्तेत्ता तमेव सरीरगमणुदहमाणे अणुदहमाणे सह तेतसा भासं कुजा जहा वा गोसालस्स मंखलिपुत्तस्स तवे तेते १० । ७७७. दस अच्छेरगा पन्नत्ता, तंजहाउवसग्ग गब्भहरणं, इत्थीतित्थं अभव्विया परिसा । कण्हस्स अवरकंका, ओतरणं चंदसूराणं ॥१७५॥ हरिवंसकुलुप्पत्ती, चमरुप्पातो व अट्ठसतसिद्धा। अस्संजतेसु पूंआ, दस वि अणतेण कालेणं ॥१७६॥ ७७८ इमीसे णं रयणप्पभाते पुढवीते रतणे कंडे दस जोयणसताई बाहल्लेणं पन्नत्ते। इमीसे णं रयणप्पभाते पुढवीते तिरे कंडे दस जोयणसताइं बाहल्लेणं पण्णत्ते। एवं वेरुलिते १, लोहितक्खे २, मसारगल्ले ३, हंसगन्भे ४, पुलते ५, सोगंधिते ६, जोतिरसे ७, अंजणे ८, अंजणपुलते ९, रतते १०, जातरूवे ११, अंके १२, फलिहे १३, रिढे १४। जहा रयणे तेहा सोलसविधा "वि भाणितव्वा। ७७९. सव्वे वि णं दीवसमुद्दा दस जोयणसताइं उन्वेहेणं पण्णत्ता। १. °णियत्तति २ त्ता तमेव पा० विना। णितत्तित्ता तमेव पा० ॥ २. °माणे २ सह प्रतिषु पाठः ॥ ३. अभाविया जेमू० मु० । अभविया जेसं० । “अभव्या अयोग्या चारित्रधर्मस्य पर्षत् तीर्थकरसमवसरणश्रोतृलोकः, श्रयते हि भगवतो वर्धमानस्य जम्भिकाग्रामनगराद् बहिरुत्पन्नकेवलस्य..."भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां .....' कल्पपरिपालनायैव धर्मकथा बभूव, यतो न केनापि तत्र विरतिः प्रतिपन्ना"-अटी.॥ ४. उत्सरणं मु.। “अवतरणम्"-अटी० ॥ ५. पूता पा० ला०॥ ६. तेणं कालेणं पा०। तेण कालेण मु०॥ ७. कंदे जे० पा०। एवमग्रेऽपि । “रत्नकाण्डम्"-अटी०॥ ८. "एवमन्यानि पञ्चदशापि सूत्राणि वाच्यानि, नवरं प्रथम सामान्यरत्नात्मकम् , शेषाणि तद्विशेषमयानि" अटी०॥ ९. णं नास्ति मु०॥ १०. वतरे मु०॥ ११. "चतुर्दशानामतिदेशमाह-एवमित्यादि । एवमिति पूर्वाभिलापेन सर्वाणि वाच्यानि"--अटी.॥ १२. सधा पा०॥ १३. वि नास्ति पा० विना ॥ १४. उवेहेणं पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy