SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ७५५] ३०९ दसमं अज्झयणं 'दसट्टाणं'। ७५५. दस दसाओ पन्नत्ताओ, तंजहा—कम्मविवागदसाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोवोतियदसाओ, आयारदसाओ, पण्हावागरणदसाओ, बंधदसाओ, दोगिद्धिदसाओ, दीहदसाओ, संखेवितदसाओ। कम्मविवागदसाणं दस अज्झयणा पन्नत्ता, तंजहामियापुत्ते ते गोत्तासे, अंडे सगडे ति यावरे। माहणे णंदिसेणे त, सोरिय त्ति उदुंबरे । सहस्सुद्दाहे आमलते, कुमारे लेच्छती [ति] त ॥१६८॥ उवासगदसाणं दस अज्झयणा पन्नत्ता, तंजहाआणंदे कामदेवे त, गाहावति चुंलणीपिता। सुरादेवे चुलसतते, गाहावति कुंडकोलिते। सद्दालपुत्ते महासतते, "णंदिणीपिता "लेतितापिता ॥१६९॥ १. "कर्मणः अशुभस्य विपाकः फलं कर्मविपाकः, तत्प्रतिपादिका दशाध्ययनात्मकत्वादु दशाः कर्मविपाकदशाः, विपाकश्रुताख्यस्य एकादशाङ्गस्य प्रथमश्रुतस्कन्धः। द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चासाविहाभिमतः उत्तरत्र अविवरिष्यमाणत्वादिति"-अटी.॥ २. प्रतिपाठाः-°वातदसातो जे० पा० ला ५। वायदसामओ मु० । °वातियदसातो ला ३,२ अटी० । दृश्यतां पृ० ३१० पं० ५। "अनुत्तर उपपतनमुपपातो जन्मेत्यर्थः,...."सोऽस्ति येषां तेऽनुत्तरोपपातिकाः,".."तद्वक्तव्यताप्रतिबद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशा नवमममिति"-अटी० ॥ ३. °दसातो जे० पा०। “बन्धदशा द्विगृद्धिदशा दीर्घदशा[:] संक्षेपिकदशाश्वस्माकमप्रतीताः" --अटी० ॥ ४. °दसातो जे० पा० ला॥ ५. “ मिगेत्यादि सार्धः श्लोकः"---अटी० ॥ ६. सूरिते त उ जे० पा०। सोरिते त उ ला । "सोरिय त्ति शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्रः"-अटी० ॥ ७. सहसुद्दाहे मु. अटी० । सहस्सुहाहे अटीपा० । “सहसुद्दाहे त्ति सहसा अकस्मादुद्दाहः प्रकृष्टो दाहः सहसोदाहः, सहस्राणां वा लोकस्योद्दाहः सहस्रोद्दाहः। आमलए त्ति रश्रुतेलश्रुतिरिति आमरकः सामस्त्येन मारिः, एवमर्थप्रतिबद्धं नवमम् "-अटी०॥ ८. प्रतिपाठाः-लेच्छती त पा०। लेख्छती ते जे०। लेच्छती इते ला २, ५। लेच्छती इति मु०। “कुमारे लेच्छई इय त्ति कुमारा राज्यार्हाः, अथवा प्रथमवयस्थाः, तान् , लेच्छई इय त्ति लिप्सूंश्च वणिज आश्रित्य दशममध्ययनम् , इतिशब्दश्च परिसमाप्तौ भिन्नक्रमश्च"-अटी०। अटी० अनुसारेण 'कुमारे लेच्छई इय' इति पाठोऽत्र प्रतीयते॥ ९. "मानंदे. साधः श्लोकः"-अटी.। श्लोकोऽयमुपासकदशाङ्गेऽपि दृश्यते॥ १०. चूल मु०। “चूलणीपिय त्ति चुलनीपितृनाम्ना"-अटी० ॥ ११. गंदिणि° पा० ला०॥ १२. प्रतिपाठा:-लितितापिता पामू०, लेतितापिता पासं० लामू० ४ । लतितापिता ला २ । सालेतितापिता लासं० ४ । सालितितापिता जे० । सालतियापिता ला ३ मु० । उपासकदशानेऽस्मिन् श्लोके लेतियापिया, इति प्राचीनः पाठः। “लेइयापिय त्ति लेइकापितृनाम्नः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy