SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३०० ठाणंगसुत्ते [७३४ ७३४. दसविधे मिच्छत्ते पण्णत्ते, तंजहा—अधम्मे धम्मसण्णा, धम्मे अधम्मसण्णा, उम्मग्गे मग्गसण्णा, मग्गे उम्मग्गसण्णा, अजीवेसु जीवसण्णा, जीवेसु अजीवसण्णा, असाधूसु साधुसण्णा, साधूसु असाधुसण्णा, अमुत्तेसु मुत्तसण्णा, मुत्तेसु अमुत्तसण्णा। ७३५. चंदप्पभे गं अरहा दस पुव्वसतसहस्साइं सव्वाउंयं पालइत्ता सिद्धे जाँव प्पहीणे। धम्मे णमरहा दस वाससयसहस्साई संव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । णमी णमरहा दस वाससहस्साई सव्वाउयं पालइत्ता सिद्धे जाव प्पहीणे । पुरिससीहे णं वासुदेवे दस वाँससयसहस्साई सव्वाउँयं पालइत्ता छंट्ठाते १० तमाए पुढवीए "नेरतितत्ताते उववन्ने। "णेमी ण अरहा दस धणूई उच्उच्चत्तेणं देस य वाससताई सव्वाउँयं पालइत्ता सिद्धे जाव प्पहीणे। कण्हे णं वासुदेवे दस धणूइं उच्उच्चत्तेणं दस यें वाससयाई सव्वाउँथे पालइत्ता तच्चाते वालुयप्पभाते पुढवीते नेरतितत्ताते उववन्ने । __ ७३६. दसविधा भवणवासी देवा पण्णत्ता, तंजहा—असुरकुमारा जीव थणितकुमारा। एतेसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पन्नत्ता, तंजहा १. °ण्णा अमग्गे मु० । ना मग्गे (मग्गा पा०) उम्मग्गसन्ना उम्मागे मग्गसना अजी' पा० ला २, ४, ५। " उन्मार्गः निर्वृतिपुरी प्रति अपन्थाः, तत्र मार्गसंज्ञा,......तथा मार्गेऽमार्गसंज्ञेति प्रतीतम्"-अटी०। अत्र अटी० अनुसारेण 'उम्मग्गे मग्गसण्णा मग्गे अमग्गसण्णा' इति पाठः प्रतीयते॥ २. असाहुसु साहुसमा साहुसु असा मु०॥ ३. °उतं पालतित्ता पा०॥ ४. जाव पहीणे पा०। एवमग्रेऽपि। “सिद्धे जाव त्ति यावत्करणात् सिद्ध बुद्धे मुत्ते अंतकडे सम्वदुक्खप्पहीणे त्ति सूत्रं द्रष्टव्यमिति"-अटी०॥ ५. सव्वा जाव पा० जे० ला० । सव्व जाव क०॥ ६. सव्वाउयं पालयिता सिद्धे जाव पा० । सन्वा जाव क०॥ ७. वाससहस्साई जे०॥ ८. उतं पालयिसा पा० ला०॥ ९. छट्टीते मु० ॥ १०. नेरतित्त ते मु०॥ ११. मी जे०॥ १२. दस वाससहस्साई जे०॥ १३. त पा० ला०॥ १४. उतं पा जे०। उतं पालयित्ता पा० ला०॥ १५. प्पहीणे सव्वकम्मपडले क.॥ १६. देवे गं दस क०॥ १७. त पा० ला०॥ १८. °उतं पालयित्ता पा० ला०॥ १९. °पभाते पा०॥ २०. जावशब्देन. 'नागकुमारा सुवण्णकुमारा विज्नुकुमारा अग्गिकुमारा दीवकुमारा उदाहिकुमारा दिसिकुमारा पवणकुमारा' इति ग्राह्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy